SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 25450%% उत्तराध्य. पहावितो पंडुमहुरंतेणं, तत्थ पच्चंताणि ताविउमारद्धो, दुग्गे ठितो, एवं ताव जाव णगरसेसं जायं, पच्छा णग- चतुरङ्गीया रमवि गहियं ओवइत्ता, ततो णिवेइयं तेण रण्णो, तुटेण भणियं-किं देमि ?, सो चिंतियं भणति-जं मए ध्ययनम् बृहद्वृत्तिः गहियं तं सुगहियं, जहिच्छतो भविस्सामि, एवं होउत्ति । एवं सो य बाहिं चेव हिंडतो अड्डरत्ते आगच्छति ॥१७९॥ वा ण वा, तस्स भज्जा ताव ण जेमेइ सुयति वा जाव णागतो भवति, सावि णिविण्णा । अन्नया मायरं सा वड्डे ति-तुम्ह पुत्तो दिवसे २ अडरत्ते एति, अहं जग्गामि, छुहातिया अच्छामि, ताहे ताए भणइ-मा दारं देजाहि, अहं अज जग्गामि, सो दारं मग्गति, इयरीय अंबाडितो, भणितो य-जत्थ इमाए वेलाए उग्घाडियाणि तत्थर है वच्च, तस्स भवियवयाए तेण मग्गंतेण उग्घाडितो साहुपडिस्सतो दिहो, तत्थ गतो, वंदति, भणइ-पञ्चावेह मए,* १प्रधावितः पाण्डुमथुराध्वना, तत्र प्रत्यन्तांस्तापयितुमारब्धः, दुर्गे स्थितः, एवं तावद्यावत् नगरशेषं जातं, पश्चान्नगरमपि गृहीतमवतीर्य, ततो निवेदितं तेन राज्ञे, तुष्टेन भणितं- किं ददामि ?, स चिन्तितं (चिन्तयित्वा) भणति-यन्मया गृहीतं तत्सुगृहीतं, यादृच्छिको भवि६ष्यामि, एवं भवत्विति । एवं स च बहिरेव हिण्डमानोऽर्धरात्र आगच्छति वा न वा, तस्य भार्या तावन्न जेमति स्वपिति वा यावन्नागतो भवति, साऽपि निविण्णा । अन्यदा मातरं सा कलहयति-युष्माकं पुत्रो दिवसे दिवसे अर्धरात्रे आयाति, अहं जागर्मि, क्षुधा" तिष्ठामि, तदा ॥१७९॥ तया भण्यते—मा द्वारं दाः, अहमद्य जागर्मि, स द्वारं मार्गयति, इतरया निर्भत्सितः, भणितश्च-यत्रास्यां वेलायामुद्घाटितानि (द्वाराणि) तत्र व्रज, तस्य भवितव्यतया तेन मार्गयता उद्घाटितः साधुप्रतिश्रयो दृष्टः, तत्र गतो, वन्दते, भणति-प्रव्राजयत मां, 1-MARoRARMA.COM %55* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy