________________
नेच्छंति, सयं लोओ कतो, ताहे से लिंग दिन्नं, ते विहरिया। पुणोऽवि आगयाणं रण्णा कंबलरयणं से दिन्नं,आयरिएण-किं एएण जईणं ?, किंगहियंति भणिऊण तस्स अणापुच्छाए फालियं, णिसेजातो कयातो, ततो स कसा इतो । अण्णया जिणकप्पिया वण्णिजंति जहा-जिणकप्पिया य दुविहा पाणीपाया पडिग्गहधरा या पाउरणमपाउरणा एक्केका ते भवे दुविहा ॥१॥ इत्यादि, सो भणइ-किं एस एवं ण कीरइ ?, तेहिं भणियं-एस वोच्छिन्नो, ममं ण वोच्छिज्जइत्ति सो चेव परलोगत्थिणा कायचो॥ तत्रापि सर्वथा निष्परिग्रहत्वमेव श्रेयः, सूरिभिरुतम्-धर्मोपकरणमेवैतत् , न तु परिग्रहस्तथा ॥ जन्तवो बहवस्सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् ॥१॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कुचने चेष्टं, तेन पूर्व प्रमार्जनम् ॥ २॥ तथा-सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे। तेषां रक्षानिमित्तं च, विज्ञेया मुखवत्रिका ॥३॥ किंच-भवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥४॥ अपरं
१ नेच्छन्ति, स्वयं लोचः कृतः, तदा तस्मै लिङ्गं दत्तं, ते विहृताः । पुनरप्यागतेषु राज्ञा कम्बलरत्नं तस्मै दत्तं, आचार्येण-किमेतेन यतीनां ?, किं गृहीतमिति भणित्वा तमनापृच्छय स्फाटितं, निषद्याः कृताः, ततः स कषायितः । अन्यदा जिनकल्पिका वर्ण्यन्ते, यथाजिनकल्पिकाश्च द्विविधाः पात्रपाणयः प्रतिग्रहधराश्च । सप्रावरणा अप्रावरणा एकैकास्ते भवेयुर्द्विविधाः ॥१॥ स भणति-किमेष एवं न का क्रियते ?, तैर्भणितम्-एष व्युच्छिन्नः, मम न च्युच्छिद्यते इति स एव परलोकार्थिना कर्त्तव्यः ।
ग्रहणे तथा । गाम
च, विज्ञेया मुखा अपरं ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org