SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः उत्तराध्य.किरणे ८ बेयोववकरणे इय ९ । समोसरणसन्निसेन्जा १० कहाए य ११ निमंतणा १२ ॥२॥' एस बारसविहो, सत्तरभेतो जहा पंचकप्पे ॥ इत्युक्ता अल्पतरविसंवादिनो निवाः, प्रसङ्गत एव बहुतरविसंवादिनं बोटिकमाह॥१७॥ रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे अ । सिवभूइस्सुवहिमि पुच्छा थेराण कहणा य ॥ १७८॥ व्याख्या अक्षरार्थः सुगमः ॥ १७८ ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम् छवाससएहिं णवोत्तरेहिं सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्टी रहवीरपुरे समुप्पन्ना ॥१॥ तेणं कालेणं तेणं समयेणं रहवीरपुरं कब्बडं, तत्थ दीवगं णाम उजाणं, तत्थ अज्जकण्हा आयरिया समोसढा । तत्थ एगो सिवभूई णाम साहस्सिमल्लो, सो रायाणं उवगतो, तुम ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अन्नयाभणितो वच माइघरे सुसाणे किण्हचउद्दसीए बलिं देहि, सुरा पसुतो दिनो, अन्ने य पुरिसा भणिया-एयं बीहाविजाह, १ वैयावृत्यकरण इति । समवसरणसन्निषद्या कथा च निमन्त्रणा ॥२॥ एष द्वादशविधः, सप्तदशभेदो यथा पञ्चकल्पे । २ षट्सु वर्षशतेषु नवोत्तरेषु सिद्धिं गतात् वीरात् । तदा बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥१॥ तस्मिन् काले तस्मिन् समये रथवीरपुरं कर्बर्ट,तत्र दीपकं नामोद्यानं, तत्र आर्यकृष्णा आचार्याः समवसृताः । तत्रैकः शिवभूतिनामा सहस्रमल्लः, स राजानमुपगतः, त्वामवलगामीति, यावत्परीक्ष इति, राज्ञाऽन्यदा भणितः-व्रज मातृगृहे श्मशाने कृष्णचतुर्दश्यां बलिं देहि, सुरा पशुश्च दत्तौ, अन्ये च पुरुषा भणिताः-एनं भापयध्वं, ॐॐॐॐ ॥१७८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy