SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ट्रयाण सत्ताणं ॥१॥ तह निसि चाउकालं सज्झायज्झाणसाहणमिसीणं । हिममहियावासोसारयाइरक्खाणिमित्त परीषहातु ॥२॥” इत्यतः स्थितमेतत्-चारित्रनिमित्तं चीवरमिति नासिद्धता हेतोः, विरुद्धत्वानैकान्तिकत्वे तूक्तानुसारतः । ध्ययनम् बृहद्वृत्तिः परिहर्तव्ये । ततश्च 'निग्रन्थानाममलज्ञानयुतैस्तीर्थकृद्भिरुक्तानि। सम्यगव्रतानि यस्मान्नैपॅन्थ्यमतः प्रशंसन्ति ॥१॥ ॥९६ ॥ रागाद्यपचयहेतुं नैर्ग्रन्थ्यं खप्रवृत्तितस्तेषाम् । तद्वृद्धिरतोऽवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥२॥' इत्यादि दुर्मतिपरिस्प न्दितमपकर्णनीयम् ॥ सम्प्रति 'महलेत्तिद्वारं, तत्र च 'एयं धम्महियं नचे' त्यादिसूत्रसूचितं दृष्टान्तमाहवीयभय देवदत्ता गंधारं सावयं पडियरित्ता । लहइ सयं गुलियाणं पजोएण णी(णाणि)ओजेणि॥९॥ दह्ण चेडिमरणं पभावई पवइत्तु कालगया। पुक्खरकरणं गहणं दसउरपज्जोयमुयणं च ॥ ९५॥ | माया य रुद्दसोमा पिया य नामेण सोमदेवत्ति ।भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया॥१६॥ सिंहगिरि भद्दगुत्ते वयरक्खमणा पढित्तु पुत्वगयं । पवाविओ य भाया रक्खियखमणेहि जनओ य॥९७॥ X॥९६॥ | व्याख्या-वीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्य लभते शतं गुलिकानां प्रद्योतेनानीतोजयिनी, दृष्ट्वा । चेटीमरणं प्रभावती प्रव्रज्य कालगता पुष्करकरणं ग्रहणं दशपुरप्रद्योतमोचनं च, माता च रुद्रसोमा पिता च नाम्ना Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy