SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ असंस्कृता. उत्तराध्य. स्ससि, स मर्मणीव स्पृष्टः, तेणेव एक्कवयणेण संबुद्धो भणति-भयवं ! तुम्हे कत्थ अच्छह ?, तेण भण्णइ-उजाणे, ततो तं साहुं कयपजत्तियं जाणिऊण तस्स सगासं गतो, धम्म सोउं भणति-पवयामि जाव सयणं आपुच्छिऊणं, गतो बृहद्धृत्तिः |णिययं घरं, बंधवे भजं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिजं करेस्सामि, दो य सत्थ॥२१०॥ विवाहा, तत्थेगो मुल्भंडं दाऊण सुहेण इट्टपुरं पावेइ, तत्थ विढत्ते ण किंचि गिण्हति, बीओ न किंचि मुलभंडं देति, पुवविढत्तं च विलुपेति, तं कयरेण सह वच्चामि ?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुण्णातो बंधुसहितो गओ उजाणं, तेहिं भण्णति-कयरो सत्थवाहो ?, तेण भण्णति-णणु परलोगसत्यवाहो एस साहू असोगच्छायाए उवविठ्ठो णियएणं भंडेणं ववहारावेइ, एएण सह निवाणपट्टणं जामित्ति पवइतो ॥ यथा चायं वर्णिक | १ क्लिश्यसि, तेनैवैकवचनेन संबुद्धो भणति-भगवन्तो ! यूयं कुत्र तिष्ठथ ?, तेन भण्यते-उद्याने, ततस्तं साधु कृतपर्याप्तिकं ज्ञात्वा तस्य सकाशं गतः, धर्म श्रुत्वा भणति—प्रव्रजामि यावत्स्वजनमापृच्छय, गतो निजं गृहं, बान्धवान् भार्या च भणति-यथा आपणे व्यवहरतस्तुच्छो लाभस्ततो दिशावाणिज्यं करिष्यामि, द्वौ च सार्थवाहौ, तत्रैको मूल्यभाण्डं दत्त्वा सुखेनेष्टपुरं प्रापयति, तत्रोपार्जितान्न किञ्चि हाति, द्वितीयो न किञ्चिन्मूल्यभाण्डं ददाति, पूर्वोपार्जितं च विलुम्पति (आच्छिनत्ति), तत्कतरेण सह व्रजामि ?, स्वजनेन भणित:प्रथमेन सह व्रज, तैः स समनुज्ञातो बन्धुसहितो गत उद्यानं, तैर्भण्यते-कतरः सार्थवाहः ?, तेन भण्यते-ननु परलोकसार्थवाह एष साधुरशोकच्छायायामुपविष्टो निजेन भाण्डेन व्यवहारयति, एतेन सह निर्वाणपत्तनं यामीति प्रव्रजितः । ॥२१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy