________________
असंस्कृता.
उत्तराध्य.
स्ससि, स मर्मणीव स्पृष्टः, तेणेव एक्कवयणेण संबुद्धो भणति-भयवं ! तुम्हे कत्थ अच्छह ?, तेण भण्णइ-उजाणे,
ततो तं साहुं कयपजत्तियं जाणिऊण तस्स सगासं गतो, धम्म सोउं भणति-पवयामि जाव सयणं आपुच्छिऊणं, गतो बृहद्धृत्तिः
|णिययं घरं, बंधवे भजं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिजं करेस्सामि, दो य सत्थ॥२१०॥ विवाहा, तत्थेगो मुल्भंडं दाऊण सुहेण इट्टपुरं पावेइ, तत्थ विढत्ते ण किंचि गिण्हति, बीओ न किंचि मुलभंडं देति,
पुवविढत्तं च विलुपेति, तं कयरेण सह वच्चामि ?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुण्णातो बंधुसहितो गओ उजाणं, तेहिं भण्णति-कयरो सत्थवाहो ?, तेण भण्णति-णणु परलोगसत्यवाहो एस साहू असोगच्छायाए उवविठ्ठो णियएणं भंडेणं ववहारावेइ, एएण सह निवाणपट्टणं जामित्ति पवइतो ॥ यथा चायं वर्णिक | १ क्लिश्यसि, तेनैवैकवचनेन संबुद्धो भणति-भगवन्तो ! यूयं कुत्र तिष्ठथ ?, तेन भण्यते-उद्याने, ततस्तं साधु कृतपर्याप्तिकं ज्ञात्वा तस्य सकाशं गतः, धर्म श्रुत्वा भणति—प्रव्रजामि यावत्स्वजनमापृच्छय, गतो निजं गृहं, बान्धवान् भार्या च भणति-यथा आपणे व्यवहरतस्तुच्छो लाभस्ततो दिशावाणिज्यं करिष्यामि, द्वौ च सार्थवाहौ, तत्रैको मूल्यभाण्डं दत्त्वा सुखेनेष्टपुरं प्रापयति, तत्रोपार्जितान्न किञ्चि
हाति, द्वितीयो न किञ्चिन्मूल्यभाण्डं ददाति, पूर्वोपार्जितं च विलुम्पति (आच्छिनत्ति), तत्कतरेण सह व्रजामि ?, स्वजनेन भणित:प्रथमेन सह व्रज, तैः स समनुज्ञातो बन्धुसहितो गत उद्यानं, तैर्भण्यते-कतरः सार्थवाहः ?, तेन भण्यते-ननु परलोकसार्थवाह एष साधुरशोकच्छायायामुपविष्टो निजेन भाण्डेन व्यवहारयति, एतेन सह निर्वाणपत्तनं यामीति प्रव्रजितः ।
॥२१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org