________________
ASSA
करेजासित्ति, ताए कया घयपुण्णा, जामाउगो से सवयंसो आगतो, सो ताए परिवेसितो घयपुण्णेहिं, सो भुंजिउ गतो, वाणियतो ण्हाणपयतो भोयणत्थमुवगतो, सो ताए परिवेसितो साभाविएण भत्तेण, भणति-किं न कया घयउरा ?, ताए भण्णति-कया, परं जामाउएण सवयंसेण खतिया ?, सो चिंतेति-पेच्छ जारिसं कयं मया, सा वराई आभीरी वंचेउं परनिमित्तं अप्पा अवुन्नेण संजोईओ, सो य सचिंतो सरीरचिंताए णिग्गतो, गिम्हो य वट्टति, सो मज्झण्हवेलाए कयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसमति, साहू य तेणोगासेण भिक्खणिमित्तं जाति, तेण सो भण्णति-भगवं ! एत्थं रुक्खच्छायाए विस्सम मया समाणंति, साहुणा भणियं-तुरियं मए णियकजण गंतवं, वणिएण भणियं-किं भयवं! कोऽवि परकजेणावि गच्छइ?, साहुणा भणियं-जहा तुम चिय भजाइनिमित्तं किलि| १ कुर्या इति, तया कृता घृतपूर्णाः, जामाता तस्य सवयस्य आगतः, स तया परिवेषितो घृतपूर्णैः, स भुक्त्वा गतः, वणिक् स्नातप्रयतो भोजनार्थमुपगतः, स तया परिवेषितः स्वाभाविकेन भक्तेन, भणति-किं न कृता घृतपूर्णाः ?, तया भण्यते-कृताः, परं जामात्रा सवयस्येन खादिताः, स चिन्तयति-पश्य यादृशं कृतं मया, सा वराकी आभीरी वश्चयित्वा परनिमित्तमात्माऽपुण्येन संयोजितः, सच सचिन्तः शरीरचिन्तायै निर्गतो, ग्रीष्मश्च वर्त्तते, स मध्याह्नवेलायां कृतशरीरचिन्त एकस्य वृक्षस्याधस्तात् विश्राम्यति, साधुश्च तेनावकाशेन | भिक्षानिमित्तं याति, तेन स भण्यते-भगवन्नत्र वृक्षच्छायायां विश्राम्य मया सममिति, साधुना भणित-त्वरितं मया निजकार्याय गन्तव्यं, वणिजा भणितं-किं भगवन् ! कोऽपि परकार्यायापि गच्छति ?, साधुना भणितं-यथा त्वमेव भार्यादिनिमित्तं
SARAM
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org