________________
असंस्कृता.
उत्तराध्य. तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' खजनाः, यदर्थं
तत्कर्म कृतवान् करोषि वा ते 'बान्धवतां' बन्धुभावं तद्विभजनापनयनादिना 'उर्वति'त्ति उपयन्तीति, बृहद्वृत्तिः
यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत् । तथा च ॥२०९॥
वृद्धाः
एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरइ, एगा आभीरी उजुगा दोरूवए घेत्तूण कप्पासनिमित्तमुवट्ठिया, कप्पासो य तया समग्घो वट्टति, तेण वाणियएण एगस्स रूवस्स दो वारा तोलेउं कप्पासो दिनो, सा ४||जाणइ-दोहवि रूवगाण दिन्नोत्ति, सा पोहलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रूवगो मुहा लद्धो, दाततो अहं एयं उवभुंजामि, तेण तस्स रूवगस्स समियं घयं गुलो विकिणिउं घरे विसजिउं भजा संलत्ता-घयपुण्णे दि. १ एकस्मिन्नगरे एको वणिग् अन्तरापणेषु (आपणान्तरेषु ) व्यवहरति, एका आभीरी ऋजुका द्वौ रूप्यको गृहीत्वा कर्पासनिमित्त
मुपस्थिता, कर्पासश्च तदा समर्को वर्त्तते, तेन वणिजा एकस्य रूप्यकस्य द्वौ वारौ तोलयित्वा कर्पासो दत्तः, सा जानाति-द्वयोरपि रूप्यकयोर्दत्त इति, सा पोहलिकां बद्ध्वा गता, पश्चाद्वणिक् चिन्तयति–एष रूप्यको मुधा लब्धः, ततोऽहमेनमुपभुजे, तेन तस्य रूप्यकस्य युगपत् घृतगुडौ विक्रीय ( क्रीत्वा ) गृहे विसर्च्य भार्या संलप्ता—घृतपूर्णान्
A-CRACCORESAMACARRY
SARAN
२०९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org