________________
परीषहाध्ययनम्
उत्तराध्य. यदि तरसि अहियासिउं वहाहि,अह णाहियासेसि ताहे अम्हं न सुंदरं भवति, एवं सो थिरो कओ, जाहे सो उक्खित्तो
साहू मग्गओ वच्चइ, पच्छओ संजईओ ठिआतो, ताहे खुड्डगा भणिआ-एत्ताहे कडिपट्टयं मुयह, ताहे सो मुत्तुमारद्धो, बृहद्वृत्तिः
हताहे अन्नेहिं भणिओ-मा मोचिहि,तत्थ से अन्नेण कडिपट्टओ पुरओ काऊण दोरेण बद्धो,ताहे सो लजिओ तं वहइ. ॥९८॥ मग्गओ मम पिच्छंति सुण्हाओ अ, एवं तेणवि उवसग्गो उहिओत्तिकाऊण बूढं, पच्छा आगतो तहेव, ताहे आयरिया
भणंति-किं अज खंता! इमं?, ताहे सो भणइ-सो एस अज पुत्त ! उवसग्गो उवटिओ, आणेह साडयं, ताहे भणइ -किं व साडएणंति ?, जं दट्टत्वं तं दिटुं, चोलपट्टओ चेव मे भवउ, एवं ता सो चोलपटुंपि गिण्हाविओ। तेण पुवं अचेलपरीसहो नाहियासितो पच्छाऽहियासिओत्ति ॥ अचेलस्य चाप्रतिबद्धविहारिणः शीतादिभिरभिभूयमानत्वेनारतिरप्युत्पद्येतातस्तत्परीषहमाह। १ यदि शक्नोष्यधिसोढुं वह, अथ नाधिसहसे तदाऽस्माकं न सुन्दरं भवति, एवं स स्थिरः कृतः, यदा स उत्क्षिप्तः साधुर्मार्गतः ब्रजति, पश्चात् संयत्यः स्थिताः,तदा क्षुल्लकैः भणिताः-अधुना कटीपट्टकं मुञ्चत, तदा स मोक्तुमारब्धः, तदाऽन्यैर्भणितः-मा मुचः, तत्र तस्यान्येन कटीपट्टकः पुरतः कृत्वा दवरकेण बद्धः,तदा स लजितस्तं वहति, पृष्ठतो मम पश्यन्ति स्नुषाश्च,एवं तेनापि उपसर्ग उत्थित इतिकृत्वा व्यूढं, पश्चादाग|तस्तथैव, तदाऽऽचार्या भणन्ति-किमद्य पितरिदम् , तदा स भणति-स एषोऽद्य पुत्र ! उपसर्ग उत्थितः, आनयत शाटकं, तदा भणति-किं वा शाटकेनेति, यद्रष्टव्यं तदृष्टं,चोलपट्टक एव मे भवतु,एवं तावत्स चोलपट्टकमपि ग्राहितः। तेन पूर्वमचेलपरीषहो नाध्यासितः, पश्चाध्यासितः ।
॥९८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org