________________
&ाएगमासपरियाए समणे वंतरियाणं तेयल्लेसं वीईवयति' इत्याद्यागमेनोक्तं नैवास्ति राजराजस्य तत्सुख'मित्यादिना
च वाचकवचनेनानूदितं 'याति प्राप्नोति, क इव ?-'घयसित्तेव'त्ति इवस्य भिन्नक्रमत्वात् घृतेन सिक्तो घृतसिक्तः पुनातीति पावकः-अग्निः, लोकप्रसिद्धया, समयप्रसिद्ध्या तु पापहतुत्वात्पापकः तद्वत् , स च न तथा तृणादिभिर्दीप्यते यथा घृतेनेत्यस्य घृतसिक्तस्य नितिरनुगीयते, ततो विशेषेणास्य दृष्टान्तत्वेनाभिधानमिति भावनीयं, यद्वानिर्वाणमिति जीवन्मुक्तिं याति,-'निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम्। विनिवृत्तपराशानामिहेव मोक्षः सुविहितानाम् ॥ १॥ इति वचनात्, कथंभूतः सन् ?-घृतसिक्तपावक इव-तपस्तेजसा ज्वलितत्वेन घृततपिताग्निसमान इति सूत्रार्थः ॥ १२ ॥ पठन्ति च नागार्जुनीयाः-"चउद्धा संपयं लद्धं, इहेव ताव भायते । तेयते तेजसंपन्ने, घयसित्तेव पावए ॥१॥त्ति” तत्र चतुर्धा-चतुष्प्रकारां संपदां-सम्पत्तिं प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्या इहैव लोके तावद् , आस्तां परत्र, 'भ्राजते' ज्ञानश्रिया शोभते, 'तेजते' दीप्यते तेजसा-अर्थात्तपोजनितेन सम्पनो-युक्तस्तेजःसम्पन्नः, शेषं प्राग्वदिति सूत्रार्थः ॥ १२ ॥ इत्थमामुष्मिकमैहिकं च फलमुपदर्य शिष्योपदेशमाहविगिंच कम्मुणो हेउं, जसं संचिणु खंतिए । पाढवं सरीरं हिच्चा, उड्डे पक्कमती दिसं॥१३॥ (सूत्रम्) ___व्याख्या-'विगिश्च'त्ति वेविग्धि पृथक् कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिविबन्धकस्य 'हेतुम्' उपादानका
१ एकमासपर्यायः श्रमणो व्यन्तराणां तेजोलेश्यां व्यतिब्रजति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org