SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ k चतुरङ्गीया ध्ययनम् उत्तराध्य. जाएत्थं जंबूंदीवे णत्थि मम पडिवादी, ताहे तेण पडहतो णीणावितो, जहा सुण्णा परप्पवाया, तस्स य लोगेणं पोट्ट सालोणामं कयं, पच्छा तेण रोहगुत्तेण वारियं-मा वाएह पडहयं, अहं से वायं देमि, एवं सो पडिसेहिता गतो बृहद्वृत्तिः आयरियाणं आलोएति, एवं मे पडहगो खोभितो, आयरिया भणंति-दुटु कयं, सो विजाबलिओ वाए पराजिओ॥१६॥ |ऽवि विजाहिं उठेति, आह च विच्छ्य सप्पे मूसग मिगी वराही य कागि पोयाई । एयाहिं विजाहिं सो उ परिवायगो कुसलो ॥१७॥ - व्याख्या-सुगमा ॥ १७३॥ सो भणइ-किं सक्का एत्ताहे णिलोक्किउं ?, ताहे तस्स आयरिया इमातो विजातो सिद्धिल्लियातो दिति तस्स पडिवक्खामोरिय नउलि बिराली वग्घी सीही य उल्लुगिओवाइ । एयाओ विजाओ गिण्ह परिवायमहणीओ॥१७॥ | १ जम्बूद्वीपे नास्ति मम प्रतिवादी, तदा तेन पटहो दापितः-यथा शून्याः परप्रवादाः, तस्य च लोकेन पोदृशालो नाम कृतं, पश्चात्तेन । रोहगुप्तेन वारितं, मा वीवदः पटहम् , अहमेतस्मै वादं ददामि, एवं स प्रतिषिध्य गत आचार्येभ्य आलोचयति, एवं मया पटहः क्षोभितः, आचार्या भणन्ति-दुष्ठु कृतं, स विद्याबलिको वादे पराजितोऽपि विद्याभिरुत्तिष्ठते, स भणति-किं शक्यमधुना निलातुं, तदा तस्मै आचार्या इमा विद्याः सिद्धा ददति तस्य प्रतिपक्षाः, |॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy