________________
व्याख्या – सुगमा ॥ १७४ ॥ रयहरणं च से अभिमंतिऊण दिन्नं, जइ अन्नंपि उट्ठेति ततो रयहरणं भमाडेजाहि, अजजो होहिसि, इंदेणऽवि ण सक्का जेउं, तो एयातो विज्जातो गहाय गतो सभं, भाणियं चणेणं - एस किं जाणति ?, एयस्सेव पुत्रपक्खो होउ, परिवायतो चिंतेति - एए णिउणा, अतो एयाण चेव सिद्धतं गेण्हामि, जहा मम दो रासी- जीवरासी अजीवरासी य, ताहे इयरेण तिन्नि रासी कया, सो जाणइ – जहा एएण मम सिद्धंतो गहितो, तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया - जीवा अजीवा णोजीवा य, जीवा-संसारत्थाई अजीवा - घडाई णोजीवा - घरकोलियाच्छिन्नपुच्छाई, दिट्ठतो दंडो, जहा दंडस्स आदि मज्झो अग्गं च, एवं सवभावावि तिविहा, एवं सो तेण णिप्पिट्ठपसिणवागरणो कतो, ताहे सो परिवायगो रुट्ठो विच्छुए मुयति, ताहे पडिमले मोरे
१ रजोहरणं च तस्मै अभिमत्र्य दत्तं यद्यन्यदप्युत्तिष्ठते ततो रजोहरणं भ्रामयेः, अजय्यो भविष्यसि, इन्द्रेणापि न शक्यो जेतुं तत एता विद्या गृहीत्वा गतः सभां भाणितं चानेन — एष किं जानाति ?, एतस्यैव पूर्वपक्षो भवतु, परिव्राट् चिन्तयति - एते निपुणाः, अत एतेषामेव सिद्धान्तं गृह्णामि, यथा मम द्वौ राशी- जीवराशिरजीवरा शिश्व तदा इतरेण त्रयो राशयः कृताः, स जानाति - यथैतेन मम सिद्धान्तो गृहीतः तेन तस्य बुद्धिं परिभूय त्रयो राशयः स्थापिताः - जीवा अजीवा नोजीवाश्च, जीवाः - संसारस्थादयः अजीवाः - घटादयः नोजीवाः - गृहको किलाच्छिन्नपुच्छादयः, दृष्टान्तो दण्डो, यथा दण्डस्य आदिर्मध्यमत्रं च, एवं सर्वभावा अपि त्रिविधाः, एवं स तेन निष्पृष्टप्रश्नव्याकरणः कृतः, तदा स परिव्राट् रुष्टो वृश्चिकान् मुभ्यति, तदा प्रतिमल्लान् मयूरान्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org