SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ तो छह एवं वायं, मा ते दोसेण सेहामि, एयं ते ण सुंदर, भगवया एत्थ चेव समोसरिएण वागरियं, एवं सो पण्णवितो अन्भुवगतो, उवढिओ भणति-मिच्छामि दुक्कडं ॥ यथा षडुलूकात् त्रैराशिकानामुत्पत्तिस्तथाऽऽहपुरिमंतरंजि भुयगुह बलसिरि सिरिगुत्त रोहयुत्ते य । परिवाय पुदृसाले घोसण पडिसेहणा वाए ॥१७२॥ । व्याख्या-स्पष्टा ॥ १७२॥ सम्प्रदायस्त्वयम्| पंचसया चोयाला सिद्धिं गतस्स वीरस्स तो तेरासियदिट्ठी उप्पण्णा, अंतरंजिया णाम णयरी, तत्थ भूयगुहं णाम |चेइयं, तत्थ सिरिगुत्ता नाम आयरिया ठिया, तत्थ बलसिरीणाम राया, तेसिं पुण सिरिगुत्ताणं थेराणं सड्डी (सेहो) य रोहगुत्तो नाम, सो पुण अन्नगामे ठियलतो, पच्छा तत्तो एति। तत्थ य एगी परिवायगो पोट्टं लोहपट्टेण बंधेदिऊण जंबुसाहं च गहाय हिंडति, पुच्छिओ भणति-णाणेणं पोट्ट फुट्टति, तो लोहपट्टेण बद्धं, जंबूसाला य जहा १ ततस्त्यजैनं वादं, मा तव दोषेण शिक्षयामि, एतत्तव न सुन्दरं, भगवताऽत्रैव समवसृतेन व्याकृतम् , एवं स प्रज्ञापितोऽभ्युपगतवान् ,* उपस्थितो भणति-मिथ्या मे दुष्कृतम् । २ पञ्चसु शतेषु चतुश्चत्वारिंशदधिकेषु सिद्धिं गताद्वीरात् तदा त्रैराशिकदृष्टिरुत्पन्ना, अन्तरजिका नाम नगरी, तत्र भूतगुहं नाम चैत्यं, तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तत्र बलश्री म राजा, तेषां पुनः श्रीगुप्तानां स्थविराणां शैक्षश्च | रोहगुप्तो नाम, स पुनरन्यग्रामे स्थितः, पश्चात् तत आयाति । तत्र चैकः परिवाद उदरं लोहपट्टेन बद्धवा जम्बूशाखां च गृहीत्वा हिण्डते, पृष्टो भणति-ज्ञानेनोदरं स्फुटति, ततो लोहपट्टेन बद्धं, जम्बूशाला च यथाऽत्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy