SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ चतुरङ्गीया ध्ययनम् उत्तराध्य. ओगमेत्तोवउत्तसत्तित्ति तस्समंत्तो य । अत्यंतरोवओगं जाउ कहं केण वंसेण ? ॥२॥” एवं प्रज्ञाप्यमानोऽपि असंह- हंतो असम्भावभावणाए अप्पाणं परं उभयं च वुग्गाहेति, साहुणो पण्णवेति, परंपरेण सुयं आयरिएहिं, वारिओ, बृहद्वृत्तिः जाहे ण हाइ ताहे उग्घाडितो, सो हिंडंतो रायगिहं गतो, महातवोतीरप्पभे पासवणे, तत्थ मणिणागो णाम ॥१६७॥ दाणागो, तस्स चेइए ठाइ सो, तत्थ य परिसामज्झे कहेति-जहा एवं खलु जीवा एगसमएण दो किरिया वेएंति, ताहे तेण णागेण तीसे चेव परिसाए मझे भणितो-मा एयं पण्णवणं पण्णवेहि, ण एसा पण्णवणा सुटु दुहुः सेहा !, अहं एचिरं कालं वद्धमाणसामिस्स मूले सुणामि-जहा एगा किरिया वेदिजइ, तुमं विसिट्टतरातो जातो?, | १. पयोगमात्रोपयुक्तशक्तिरिति तत्समाप्तश्च । अर्थान्तरोपयोगं यातु कथं केन वाऽशेन ? ॥२॥ २ तस्समं चेव (वि)। ३ अश्रद्दधत् असद्भावभावनया आत्मानं परमुभयं च व्युदाहयति, साधून प्रज्ञापयति, परम्परकेण श्रुतमाचार्यैः, वारितः, यदा न तिष्ठति तदो-४ द्घाटितः, स हिण्डमानो राजगृहं गतः, महातपस्तीरप्रभं प्रस्रवणं, तत्र मणिनागो नाम नागः, तस्य चैये तिष्ठति सः, तत्र च पर्ष-13 न्मध्ये कथयति-यथैवं खलु जीवा एकसमयेन द्वे किये वेदयन्ति, तदा तेन नागेन तस्या एव पंषदो मध्ये भणितः—मा एतां प्रज्ञापनां प्रजिज्ञपः, नैषा प्रज्ञापना सुन्दरा दुष्टशैक्ष !, अहमियचिरं कालं वर्धमानस्वामिनः मूलेऽशृणवं-यथैका क्रिया वेद्यते, त्वं विशिष्टतरको जातः SAXXX Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy