SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ इमाए कोउएण सरावं फेडियं, नवरं पेच्छइ पियरं, ताए नायं-जं होइ तं होउ, इच्छाए भुंजामि भोए, पच्छा ताई तरइकिलंताई उग्गए सूरे न पडिबुझंति, पच्छा बंभणी मागहियं भणइ-- + अइरुग्गयए य सूरिए, चेइयथूभगए य वायसे। भित्तीगयए य आयवे, सहि ! सुहिओ हुजणो न बुज्झइ॥ | व्याख्या-अचिरोद्गतके च सूर्ये, कोऽभिप्रायः ?-प्रथमोदिते रवौ, चैत्यस्तूपगते च वायसे, अनेनोचे विव-13 खतीत्याह, भित्तिगते चातपे, अनेन चोचतर इति, सखि ! सुखितो हुर्वाक्यालङ्कारे जनो 'न बुध्यते' न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्रौ न निद्रा लब्धवतीति मागधिकार्थः ॥ १३५॥ |पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहियं तुम एव य अम्म हे! लवे,मा हु विमाणय जक्खमागयोजक्खहडए हु तायए,अन्निं दाणि विमग्ग ताययं॥ ___ व्याख्या-त्वमेव चाम्ब !-मातः हे इत्यामन्त्रणे 'अलापीः' उक्तवती शिक्षासमये यथा-'मा हुत्ति मैव विमाणय'त्ति १ अनया कौतुकेन शरावं स्फेटितं, नवरं पश्यति तातं, तया ज्ञातं यद्भवति तद्भवतु, इच्छया भुजे भोगान् , पश्चात्ती रतिकान्तौ उद्गते सूर्ये (अपि) न प्रतिबुध्येते, पश्चाद् ब्राह्मणी मागधिका भणति- २ पश्चात्तस्याः सा दुहिता प्रतिश्रुत्य प्रतिभणति मागधिकाम् ACARRANGAN-CRECRCACIRC Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy