SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१३६॥ जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ । दिसं भयह नायरिया !, जायं० ॥ १३४ ॥ व्याख्या—यत्र राजा खयं चौरः - खपुरं मुष्णाति, भण्डकश्च पुरोहितः, अतो दिशं भजत नागरका ! जातं शरणतो भयमिति श्लोकार्थः ॥ १३४ ॥ अव एगस्स धिजातियस्स धूया, सा य जोवणत्था, पडिरुवदंसणिज्जा, सो धिजातितो तं पासिऊण अज्झोववण्णो, तीसे करण अतीव दुब्बलीभूतो, बंभणीए पुच्छितो- णिव्बंधे कए कहियं, ताए भण्णति-मा अधि करेसु, तहा करेमि जहा केणइ पओएण संपत्ती हवति, पच्छा धूयं भणइ - अम्ह पुत्रिं दारियं जक्खा भुंजंति, पच्छा वरस्स दिज्जइ, तो तब कालपक्खचउदसीए जक्खो एही, मा तं विमाणेसु मा य तत्थ तुमं उज्जोयं काहिसि, | तीएवि जक्खको उहल्लेण दीवओ सरावेण ठवितो नीतो, सो य आगतो, सो तं परिभुंजिऊण रतिं किलंतो पासुत्तो, १ अथवा एकस्य धिग्जातीयस्य दुहिता, सा च यौवनस्था, अप्रतिरूपदर्शनीया, स धिग्जातीयस्तां दृष्ट्वाऽभ्युपपन्नः, तस्याः कृते अतीव दुर्बलीभूतः, ब्राह्मण्या पृष्टः - निर्बन्धे कृते कथितं तया भण्यते - माऽधृतिं कार्षीः, तथा करिष्यामि यथा केनचित्प्रयोजनेन संपत्तिर्भविष्यति, पञ्चाद्दुहितरं भणति - अस्माकं पूर्वं दारिकां यक्षा भुञ्जते, पश्चाद्वराय दीयते, ततस्त्वां कृष्णपक्षचतुर्दश्यां यक्ष एष्यति, मा तं विमंस्थाः, मा च तत्र त्वमुद्योतं कार्षीः, तयाऽपि यक्ष कौतूहलेन दीपः शरावेण स्थगितो नीतः, स चागतः, स तां परिभुज्य रात्रौ छान्तः प्रसुप्तः, Jain Education International For Personal & Private Use Only *%% परीषहाध्ययनम् २ ॥१३६॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy