SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ SRRORSCORRONACSC0 हुशो दृष्टिसंवादं भक्तादिज्ञानं व्यवहारतो निश्चयकारि, तर्हि यत्यादिज्ञानमपि तत एव तथाऽस्तु, युक्तं चैतत् , छद्म-18 स्थावस्थायां व्यवहारनयाश्रयत्वात् सर्वप्रेष्ठानाम् , अन्यथा हि तीर्थोच्छेदप्रसङ्गः, तदुक्तम्-"छेउमत्थसमयचजा वव-17 हारणयाणुसारिणी सचा । तं तह समायरंतो सुज्झइ सबोवि सुद्धमई(मणो) ॥१॥ जइ जिणमयं पवजह ता मा ववहारणिच्छए मुयह । ववहारणउच्छेए तित्थुच्छेओ जतोऽवस्सं ॥ २॥” ततश्च-बहुशो दृष्टिसंवाद, सत्यं संव्यवहारतः । भक्तादिष्विव विज्ञानं, वस्तु व्यक्तं तदिष्यताम् ॥ १॥ प्रयोगश्च-यत् ज्ञानं बहुशो दृष्टिसंवादं तत्सत्यं, यथा भक्तादिज्ञानं, बहुशो दृष्टिसंवादं च यत्यादिज्ञानम् , इत्याद्यनुशिष्यमाणा अपि यदा तु न गुरुवचनमिष्टवन्तः तोहे अणिच्छन्ता य वारसविहेणं काउस्सग्गेणं उग्घाडिया, जाहे रायगिहं णयरिं गया, तत्थ मोरियवंसप्पसूतो बलभद्दो नाम राया समणोवासतो, तेण ते आगमिया-जहा इहं आगमियत्ति, ताहे तेणं गोहा आणत्ता-बच्चह गुण-13 CASESCALCCASSASSOCIENCES १ छद्मस्थसमयचर्या व्यवहारनयानुसारिणी सर्वा । तां तथा समाचरन् शुध्यति सर्वोऽपि शुद्धमतिः ( विशुद्धमनाः ) ॥१॥ यदि जिन|मतं प्रपद्यध्वं तदा मा व्यवहारनिश्चयौ मुञ्चत । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् । २ तदा अनिच्छन्तश्च द्वादशविधेन कायो त्सर्गेण उद्घाटिताः, यदा राजगृहं नगरं गताः, तत्र मौर्यवंशप्रसूतो बलभद्रो नाम राजा श्रमणोपासकः, तेन ते ज्ञाताः, यथेहागता इति 5 तदा तेनारक्षका आज्ञप्ताः,-व्रजत गुण in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy