SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१६२॥ RAMESARKARYALAYA सिलए पवतियगा, ते इहं आणेह, ता तेहिं आणीया भणिया य-लहुं कडगमद्देण महह, ताहे हत्थीहिं कडएहि दिाचतुरङ्गीया |य आणिएहिं भणंति-अम्हे जाणामो जहा तुमं सावतो, सो भणति-कहिंथ सावतो ?, तुब्भेऽस्थ केवि चोरा णु ध्ययनम् चारिगा णु अभिमरा णु ?, ते भणंति-अम्हे समणा निग्गंथा, सो भणति-किह तुब्भे समणा ?, तुम्भे अवत्ता, तुम्भे समणा वा चारिगा वा, अहंपि समणोवासतो वा ण वा, तम्हा पडिवजह ववहारणयं, ततो ते संबुद्धा लजिया पडिवण्णा-णिस्संकिया समणा णिग्गंथा मोत्ति, ताहे अंबाडिया, खरेहि य मउएहि य मए तुम्ह संबोहणट्ठा कयं, मुक्का खामिया य ॥ यथा सामुच्छेदा अश्वमित्रात्तथाऽऽहमिहिलाए लच्छिघरे महगिरि कोडिन्न आसमित्तो अणेउणमणुप्पवाए रायगिहे खंडरक्खा य॥१७॥ व्याख्या-सुगमा ॥१७०॥ एतद्भावार्थाभिव्यञ्जकस्तु सम्प्रदायोऽयम्--'सामिस्सं दो वाससयाणि वीसुत्तराणि १ शीले प्रव्रजिताः, तानिहानयत, ततस्तैरानीता भणिताश्च-लघु कटकमर्दैन मर्दयत, तदा हस्तिषु कटकेषु चानीतेषु भणन्ति-वयं जानीमो यथा त्वं श्रावकः, स भणति-कुत्रात्र श्रावकः ?, यूयमत्र केऽपि चौरा नु चारिका नु अभिमरा नु ?, ते भणन्ति-वयं श्रमणा निर्ग्रन्थाः, स भणति-कथं यूयं श्रमणाः ?, यूयमव्यक्ताः, यूयं श्रमणा वा चारिका वा ?, अहमपि श्रमणोपासको वा न वा, तस्मात् प्रतिपद्यध्वं व्यवहारनयं, ततस्ते संबुद्धा लज्जिताः प्रतिपन्नाः-निश्शङ्किताः श्रमणा निर्ग्रन्थाः स्म इति, तदा तिरस्कृताः, खरैश्च मूदुभिश्च मया |युष्माकं संबोधनार्थाय कृतं, मुक्ताः क्षामिताश्च । २-स्वामिनः द्वे वर्षशते विंशत्युत्तरे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy