________________
इमेवि सए २ आलए गया, अट्टणेण फलहियमल्लो भणितो-कहेहि पुत्ता ! जंते दुक्खावियं, तेण कहियं, मक्खित्ता मलितो सेएणं पुणण्णवीकतो, मच्छियस्सवि रण्णा संमद्दगा विसजिया, भणइ-अहं तस्स पिउणोऽपि ण बीहेमि, सो को वराओ ?, बीयदिवसे समजुद्धा, तईयदिवसे अंबप्पहारो णीसहो वइसाहं ठितो मच्छितो, अट्टणेण भणितो-फलहित्ति, तेण फलिहग्गहेण कहितो सीसे कुंडिकागाहेण, सकारितो गतो उजेणिं । तत्थ य विमुक्कजुज्झवावारो अच्छति, सो य महल्लोत्तिकाउं परिभूयए सयणवग्गेणं, जहा-अयं संपयं ण कस्सइ कजस्स खमोत्ति, पच्छा सोमाणेणं तेसिं अणाउच्छाए कोसंबिए णयरिए गतो, तत्थ वरसमेत्तं उवरेगमतिगतो रसायणं उवजीवेति, सो बलिट्ठो जातो, जुद्धमहे पवत्तेति, रायमल्लो णिरंगणो णाम, तं णिहणति, पच्छा राया मण्णुइतो-मम मल्लो
१ इमावपि स्वस्मिन् स्वस्मिन् आलये गती, अट्टनेन फलहिमलो भणित:-कथय पुत्र ! यत्ते दुःखितं, तेन कथितं, मक्षित्वा मर्दितः सेकेन पुनर्नवीकृतः, मात्स्यिकायापि राज्ञा संमर्दका विसृष्टाः, भणति-अहं तस्य पितुरपि न बिभेमि, स को वराकः ?, द्वितीय दिवसे समयुद्धौ, तृतीयदिवसे प्रहारातॊ निस्सहः वैशाख स्थितो मात्स्यिकः, अट्टनेन भणितः-फलहिरिति, तेन पाणिग्राहेण कृष्टः शीर्षे कुण्डिकाप्राहेण, सत्कृतो गत उज्जयिनी । तत्र च विमुक्तयुद्धव्यापारस्तिष्ठति, स च वृद्ध इतिकृत्वा परिभूयते खजनवर्गेण, यथाऽयं साम्प्रतं न कस्मैचित् कार्याय क्षम इति, पश्चात्स मानेन ताननापृच्छय कौशाम्ब्यां नगर्यां गतः, तत्र वर्षमात्रमुपरेक(निर्व्यापारता )मतिगतो रसायनमुपजीवति, स| बलिष्ठो जातः, युद्धमहे प्रवर्त्तते, राजमल्लो निरखनो नाम, तं निहन्ति, पश्चाद् राजा मन्युयितो मम मल्ल
dain Education International
For Personal & Private Use Only
www.jainelibrary.org