________________
उत्तराध्य बृहद्वृत्तिः ॥१९॥
*%ACANCIRCRORISA
आगंतूणा विहणितोत्ति ण पसंसई, रायाणे य अपसंसंते सबो रंगो तुण्हिको अच्छति, इतो य अट्टणेण राइणो जाणण-18 असंस्कृता. णिमित्तं भण्णति-'साहह वण!सउणाणं साहह भोसउणिगासउणिगाणं। णिहतो णिरंगणो अट्टणेण णिक्खित्तसत्थेणं ॥१॥' एवं भणियमेत्ते राइणा एस अट्टणोत्तिकाउं तुटेण पूजितो, दवं च से पजत्तियं आमरणंतियं दिण्णं, सयणवग्गो य से तं सोउं तस्स सगासमुवगतो, पायवडणमाईहिं पत्तियावेउं दवलोभेणं अल्लियावितो, पच्छा सो चिंतेइ-मम एते दवलोभेण अल्लियावेंति, पुणोऽवि मम परिभविस्संतित्ति, जरापरिगतो अहं ण पुणो सुमहल्लेणावि पयत्तेण सकिस्सं जुवत्तं काउं, तं जावऽजवि सचेटो ताव पचयामित्ति संपहारेउं पवतितो ॥ एवं जरोपनीतस्याट्टनस्येवान्यस्यापि न त्राणं-बन्धुभिः पालनं जरातो वा रक्षणम् , 'एव' मित्येवं प्रकारं पाठान्तरतः-एनं वा-अनन्तरोक्तमर्थ 'विजानी-18 हि' विशेषेण विविधं वा अवबुध्यख, तथैतच वक्ष्यमाणं जानीहि, यथा 'जनाः' लोकाः 'प्रमत्ताः' प्रमादपराः,
१ आगन्तुकेन विहत इति न प्रशंसति, राज्ञि चाप्रशंसति सर्वो रङ्गस्तूष्णीकस्तिष्ठति, इतश्चाट्टनेन राज्ञो ज्ञापननिमित्तं भण्यते-कथय वन ! शकुनेभ्यः कथयत भोः शकुनिकाः ! शकुनिकान् । निहतो निरजनोऽट्टनेन निक्षिप्तशस्त्रेण ॥ १॥ एवं भणितमात्रे राज्ञा एषोऽट्टन इतिकृत्वा तुष्टेन पूजितः, द्रव्यं च तस्मै पर्याप्तमामरणान्तिकं दत्तं, स्वजनवर्गश्च तस्य तत् श्रुत्वा तस्य सकाशमुपगतः, पादपतनादिमिः
॥१९॥ प्रत्याय्य द्रव्यलोभेनाश्रितः, पश्चात्स चिन्तयति-मामेते द्रव्यलोभेनाश्रयन्ति, पुनरपि मां पराभविष्यन्तीति, जरापरिगतोऽहं न पुनः सुमहताऽपि प्रयत्नेन शक्ष्यामि यौवनं कर्तुं, तद्यावदद्यापि सचेष्टस्तावत्प्रव्रजामीति संप्रधार्य प्रवजितः ।
Jain Education
For Personal & Private Use Only
www.jainelibrary.org