SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ ८९॥ (LOCALSOCIOGROSAGARMACROSAROK जो नगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो नगरब्भासे तस्स नगरुण्हाए न तहा सी तेण पच्छा कालगतो, ते सम्मं कालगया, एवं सम्मं अहियासियत्वं जहा तेहिं चउहि अहियासियं ॥ इदानीं शीतविपक्षभूतमुष्णमिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषहमाहउसिणपरितावेण, परिदाहेण तजिओ। प्रिंसु वा परितावेणं, सायं ण परिदेवए ॥ ८॥ (सूत्रम्) | व्याख्या-उष्णम्-उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन, तथा 'परिदाहेन' बहिः खेदमलाभ्यां वह्निना | वा अन्तश्च तृष्णया जनितदाहखरूपेण तर्जितः' भसिंतोऽत्यन्तपीडित इतियावत् , तथा 'ग्रीष्मे' वाशब्दात् शरदि वा 'परितापेन' रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह-सातं' सुखं, प्रतीति शेषः, न परिदेवेत् , किमुक्तं भवति ?-'नारीकुचोरुकरपल्लवोपगूढैः क्वचित्सुखं प्राप्ताः । क्वचिदङ्गारैज्वलितैस्तीक्ष्णः पक्काः स्म नरकेषु॥१॥' इत्यादि परिभावयन् हा ! कथं मम मन्दभाग्यस्य सुखं स्यादिति प्रलपेत् , यद्वा-'सात मिति सातहेतुं प्रति, यथा । हा! कथं कदा वा शीतकालः शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवतेति सूत्रार्थः ॥ ८॥ उपदेशान्तरमाह & १ यो नगरसमीपे स चतुर्थे यामे कालगतः, तेषां यो नगराभ्यासे तस्य नगरोष्मणा न तथा शीतं तेन पश्चात्कालगतः, ते सम्यक् | कालगताः, एवं सम्यगध्यासितव्यं यथा तैश्चतुर्भिरध्यासितम् । ॥८९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy