________________
अध्ययनम्
उत्तराध्य. बृहद्धृत्तिः ॥५२॥
चोदाहरणम्-दो भायरो चोरा, तेसिं उवस्सए साहुणो वासावासं उवागया, तेहिं वासारत्तपरिसमत्तीए गच्छंतेहि तेसिं चोराणं अन्नं वयं किंचि अपडिवजमाणाणं रत्तिं न भोत्तवंति वयं दिण्णं । अन्नया तेहिं उद्दाइएहिं सुबहुयं गोमाहिसं आणियं, तत्थ अन्ने महिसं मारेउं पइउमारद्धा, अन्ने मजस्स गया, मंसइत्ता संपहारेन्ति-अद्धगे मंसे विसं पक्खिवामो तो मजइत्ताणं दाहामो, तओ अम्हं सुबहुं गोमाहिसं भागेण आगमिस्सइ, मजइत्तावि एवं चेव सामत्थेहिंति, एवं तेहिं विसं पक्खित्तं, आइचो य अत्थं गतो, ते भायरो न भुत्ता, इयरे परोप्परं विससंजुत्तेण मजमंसेण उवभुत्तेण मया, मरिऊण य कुगई गया, इयरे इह परलोए य सुहभागिणो जाया, एवं ताव जिभिदियदमे,
१ द्वौ भ्रातरौ चौरौ, तयोरुपाश्रये साधवो वर्षावासमुपागताः, तैवर्षारात्रपरिसमाप्तौ गच्छद्भिस्तयोः चोरयोरन्यत् किञ्चिद्तमप्रतिपद्य-18 मानयो रात्रौ न भोक्तव्यमिति व्रतं दत्तम् । अन्यदा तैरुद्धावितैः सुबहुकं गोमाहिषमानीतं, तत्रान्ये महिषं मारयित्वा पक्तुमारब्धाः, अन्ये
मद्याय गताः, मांसीयाः संप्रधारयन्ति–अर्धे मांसे विषं प्रक्षिपामः ततो मद्यीयेभ्यो दास्यामः, ततोऽस्माकं सुबहु गोमाहिषं भागेनागमिपाध्यति, मद्यीया अपि एवमेव संप्रधारयन्ति, एवं तैर्विषं प्रक्षिप्तम् , आदित्यश्चास्तं गतः, तौ भ्रातरौ न भुक्ती, इतरे परस्परं विषसंयुक्तेन :
मद्यमांसेनोपभुक्तेन मृताः, मृत्वा च कुगतिं गताः, इतरौ इह परलोके च सुखभागिनी जातो, एवं तावत् जिह्वेन्द्रियदमे, एवं शेषेष्वपीन्द्रियेषु, आत्मा दान्तः सुखी भवति अस्मिन् लोके परत्र च ॥
॥५२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org