________________
*
*
*
*
इसिजमाणो वा तथा थुवमाणो वा पूइजमाणो वा तं प्रियाप्रियं सहेत । अनेन च मनोगत्यभिधानाचारित्रविनय
उक्तः, इति सूत्रार्थः॥१४॥ आह-क्रोधासत्यताकरणादिभिरात्मदमनोपाय उक्तः, तत्र च बाह्येष्वपि दमनीयेषु । दासत्सु किमिति तस्यैव दमनोपाय उद्दिश्यते ? किं वा तहमने फलमिति, अत्रोच्यते
|| अप्पामेव दमेयवो,अप्पा हु खलु दुइमो।अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य॥१५॥ (सूत्रम्) IPI व्याख्या-अतति-सन्ततं गच्छति शुद्धिसङ्क्लेशात्मकपरिणामान्तराणीत्यात्मा तमेव 'दमयेत्' इन्द्रियनोइन्द्रि-18
यदमेन मनोज्ञेतरविषयेषु रागद्वेषवशतो दुष्टगजमिवोन्मार्गगामिनं खयं विवेकाङ्कशेनोपशमनं नयेत् , पठन्ति च
अप्पा चेव दमेयचो'त्ति स्पष्टं, किमेवमुपदिश्यत इत्याह-आत्मैव, हुशब्दस्यैवकारार्थत्वात् 'खलु' इति यस्मात् || |'दुर्दमः' दुर्जयः, ततस्तहमने दमिता एव बाबदमनीया इति, न तहमनमुपदिश्यत इति भावः, उक्तं हि-"सव
मप्पे जिए जिय", कः पुनरेवं गुण इत्याह-आत्मा 'दान्त' उपशममानीतः, सुखमस्यास्तीति सुखी, भवति, क?| 'अस्मिन्' इत्यनुभूयमानायुषि विनेयाध्यक्षे 'लोके' भवे 'परत्र च' इत्यागामिनि भवान्तरे, दान्ताऽऽत्मानो हि परमवर्षय इहैव सुरैरपि पूज्यन्ते, अदान्ताऽऽत्मानस्तु चौरपारदारिकादयो विनश्यन्ति, तथा-"संहेण मओ रूवेण पयंगो महुयरो (य) गंधेणं । आहारेण य मच्छो बज्झइ फरिसेण य गइंदो॥१॥” तद्विपर्ययतस्तु-इह परत्र च नन्दन्ति, तत्र
१ सर्वमात्मनि जिते जितम् । २ शब्देन मृगो रूपेण पतङ्गो मधुकरश्च गन्धेन । आहारेण च मत्स्यो बध्यते स्पर्शेन च गजेन्द्रः ॥१॥
*
*
**
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org