SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. विऊणं गोपुररत्थाइसु परियडइ, तं न णिहालेयत्वं, तं णिहालियं रुसइ, जो पुण तं निहालेति सो विणस्सइ, जो बृहद्धृत्तिः पुण पिच्छिऊण अहोमुहो ठाइ सो रोगाओ मुच्चइ, राया भणति-अलाहि एएण अइरोसणेणंति । बिइओ भणति महच्चयं भूयं महतिमहालयं रूवं विउवति, लंबोयरं विवृतकुक्षिं पंचशिरं एगपादं विसिहं विस्सरुवं अट्टहासं मुयंत गायंतं पणञ्चंतं, तं विकृतरूपं दणं जो पहसति पवंचेति वा तस्स सत्तहा सिरं फुट्टइ, जो पुण तं सुहाहिं वायाहिं अभिणंदति धूवपुप्फाईहिं पूएइ सो सबहाऽऽमयातो मुच्चइ, राया भणइ-अलमेएणंपि । ततितो भणइ-ममवि दाएवं विहमेव णातिविसेसकरं भूयमत्थि, प्रियाप्रियकारिणं दरिसणादेव रोगेहिंतो मोचयति, एवं होउत्ति, तेण तहा कए असिवं उवसंत । एवं साधूवि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परेहिं परिभूयमाणो पवंचिजमाणो निभालयति स विनश्यति, यस्तं प्रेक्ष्याधोमुखस्तिष्ठति स रोगान्मुच्यते, राजा भणति-अलमेतेनातिरोषणेनेति । द्वितीयो भणति-मामकीनो भूतो महातिमहालयं रूपं विकुर्वति, लम्बोदरं विवृतकुक्षि पञ्चशिरस्कमेकपादं विशिखं विस्वरूपं ( विश्वरूपम् ) अट्टाहासं मुञ्चत् गायत् |प्रणत्यत् , तं विकृतरूपं दृष्ट्वा यः प्रहसति प्रवञ्चयते वा तस्य सप्तधा शिरः स्फुटति, यः पुनस्तं शुभाभिर्वाग्भिरभिनन्दति धूपपुष्पादिमिः। पूजयति स सर्वथाऽऽमयात् मुच्यते, राजा भणति-अलमेतेनापि । तृतीयो भणति-ममाप्येवंविध एव, नातिविशेषकरः भूतोऽस्ति, प्रिया-| प्रियकारिणं दर्शनादेव रोगेभ्यो मोचयति, एवं भवत्विति, तेन तथा कृते अशिवमुपशान्तम् । एवं साधुरपि असारूप्यत्वे सति शब्दादिप्रतिकूलत्वे च परैः परिभूयमानः प्रवश्यमानो हस्यमानो वा स्तूयमानो वा पूज्यमानो वा तत् प्रियाप्रियं सहेत १ SCORRECAR ॥५१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy