SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ तेण जीवग्गहो गिहिऊण जणणीसमीवमुवणीओ, भणिओ अणेण-भायघायय! कहिं ते आहणामित्ति, तेण भणिओ-जहिं सरणागया आहम्मंति, तेण जणणी अवलोकिया, ताए भण्णइ-ण पुत्त ! सरणागया आहम्मंति, तेण भण्णइ-कहं रोसं सफलं करेमित्ति, तेण भण्णइ-ण पुत्त ! सम्बत्थ रोसो सफलो कजइ, पच्छा सो तेण विस|जिओ॥ एवं क्रोधमसत्यं कुर्वीत,मानादिविफलीकरणे उदाहरणान्यागमादवधारणीयानि, इत्थमुदितानां क्रोधादीनां विफलीकरणमुपदिष्टं, सम्प्रति यथैपामुदय एव न स्यात् तथोपदेष्टुमाह-'धारयेत्' खरूपेणावधारयेत् , न तद्व|शतो राग द्वेषं वा कुर्यात् , 'प्रियं' प्रीत्युत्पादकं शेषजनापेक्षया स्तुत्यादि, 'अप्रियं' तद्विपरीतं निन्दादि, तत्रोदाहरणसम्प्रदायः असिवोवहुए णयरे तिनि भूयवाईया रायाणमुवगया भणंति-अम्हे असिवं उवसमेमोत्ति, राइणा भणियं-सुणिमो केणोवाएणंति, तत्थेगो भणइ-अस्थि महेगं भूयं, तं सुरूवं विऊ| गृहीत्वा जननीसमीपमुपनीतः, भणितोऽनेन-भ्रातृघातक ! कुत्र त्वामाहन्मीति, तेन भणितः-यत्र शरणागता आन्यन्ते, तेन जननी अवलोकिता, तया भण्यते-पुत्र ! न शरणागता आहन्यन्ते, तेन भण्यते-कथं रोषं सफलं करोमीति, तया भण्यते-न पुत्र ! सर्वत्र रोषः सफलः क्रियते, पश्चात्स तेन विसृष्टः । १ अशिवोपद्रुते नगरे त्रयो भूतवादिका राजानमुपगता भणन्ति-वयमशिवमुपशमयाम इति, राज्ञा भणितं-शृणुमः केनोपायेनेति, दितत्रैको भणति-अस्ति ममैको भूतः, स सुरूपं विकुळ गोपुररथ्यादिषु पर्यटति, सो न निभालयितव्यः, स निभालितो रुष्यति, यः पुनस्तं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy