SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य.8 पंचेव आणुपुवी चरिया सिज्जा वहे व (य) रोगे य। तणफासजल्लमेव य इक्कारस वेयणीजंमि ॥७॥ परीषहाबृहद्वृत्तिः र व्याख्या-'पञ्चैव' पञ्चसंख्या एव. ते च प्रकारान्तरेणापि स्यरित्याह-आना ध्ययनम् ' परिपाट्या, क्षतपिपासा-4 शीतोष्णदंशमशकाख्या इति भावः, चर्या शय्या वधश्च रोगश्च तृणस्पर्शी जल एव च इत्यमी एकादश वेदनीयकर्म-| ॥७६॥ ण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः ॥ ७८॥ सम्प्रति पुरुषसमवतारमाहबावीसं वायरसंपराए चउदस य सुहुमरागंमि। छउमत्थवीयराए चउदस इक्कारस जिणंमि ॥७९॥ व्याख्या-'द्वाविंशतिः' द्वाविंशतिसङ्ख्याः प्रक्रमात्परीषहाः 'बादरसंपराये' बादरसम्परायनाम्नि गुणस्थाने, 3 किमुक्तं भवति ?-बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, 'चतुर्दश' चतुर्दशसङ्ख्याः , चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छमस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुर्दश' उक्तरूपा एव, 'एकादश' एकाद-15 शसङ्ख्याः 'जिने' केवलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः ॥ ७९ ॥ अधुना | ॥७६ ॥ अध्यासनामाहएसणमणेसणीजं तिण्हं अग्गहणऽभोयण नयाणं।अहिआसण बोद्धव्वा फासुय सहुज्जुसुत्ताणं ॥८॥ 45454545525% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy