________________
उत्तराध्य.8 पंचेव आणुपुवी चरिया सिज्जा वहे व (य) रोगे य। तणफासजल्लमेव य इक्कारस वेयणीजंमि ॥७॥ परीषहाबृहद्वृत्तिः र व्याख्या-'पञ्चैव' पञ्चसंख्या एव. ते च प्रकारान्तरेणापि स्यरित्याह-आना
ध्ययनम्
' परिपाट्या, क्षतपिपासा-4 शीतोष्णदंशमशकाख्या इति भावः, चर्या शय्या वधश्च रोगश्च तृणस्पर्शी जल एव च इत्यमी एकादश वेदनीयकर्म-| ॥७६॥
ण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः ॥ ७८॥ सम्प्रति पुरुषसमवतारमाहबावीसं वायरसंपराए चउदस य सुहुमरागंमि। छउमत्थवीयराए चउदस इक्कारस जिणंमि ॥७९॥
व्याख्या-'द्वाविंशतिः' द्वाविंशतिसङ्ख्याः प्रक्रमात्परीषहाः 'बादरसंपराये' बादरसम्परायनाम्नि गुणस्थाने, 3 किमुक्तं भवति ?-बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, 'चतुर्दश' चतुर्दशसङ्ख्याः , चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छमस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुर्दश' उक्तरूपा एव, 'एकादश' एकाद-15 शसङ्ख्याः 'जिने' केवलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः ॥ ७९ ॥ अधुना |
॥७६ ॥ अध्यासनामाहएसणमणेसणीजं तिण्हं अग्गहणऽभोयण नयाणं।अहिआसण बोद्धव्वा फासुय सहुज्जुसुत्ताणं ॥८॥
45454545525%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org