SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ परीषहाध्ययनम् बृहद्वृत्तिः ॥८ ॥ RECRUAR उत्तराध्य. राएण विजा मन्ता य सिझंति" अथवा-'आउसंतेणं ति भगवद्विशेषणम् , आयुष्मता भगवता, चीरजीविनेत्यर्थो, मङ्गलवचनमेतत् , यद्वा-'आयुष्मतेति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥" एवं हि अनुन्मूलितनिःशेषरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति । यदिवा-'आवसंतेणं'ति मयेत्यस्य विशेषणं, तत आङिति-मुरुदर्शितमदिया वसता, अनेन तत्त्वतो गुरुमर्यादावर्त्तित्वरूपत्वाद्गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च-“णाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥"अथवा 'आमुसंतेण' आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि है गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम् , उक्तं हि-"जहाँहिअग्गी जलणं नमसे, णाणाहुईमंतपयाहिसित्तं । एवाय रियं उवचिठ्ठएज्जा, अणंतणाणोवगतोऽवि संतो॥१॥"त्ति, यद्वा-'आउसंतेणं'ति प्राकृतत्वेन तिव्यत्ययादाजुघमाणेन-श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न १ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथिकं गुरुकुलवासं न मुञ्चन्ति ॥१॥२ यथाऽऽहिताग्निज्वलन |नमस्यति नानाहुतिमनपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥ १॥ ॥८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy