________________
*
# AAAXASOC***
तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥" भावश्रुतमप्यागमनोआगमभेदतो द्विधैव, तत्राऽऽगमतस्तज्ज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्वेतान्येव प्रस्तुताध्ययनानि, आगमैकदेशत्वात् क्षायोपशमिकभाववृत्तित्वाचामीषा|मिति ॥ स्कन्धोऽपि नामस्थापनात्मकः प्रसिद्ध एव, द्रव्यस्कन्धः आगमतस्तज्ज्ञोऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे , तद्यतिरिक्तो द्रुमस्कन्धादिः, भावस्कन्ध आगमतस्तज्ज्ञस्तत्रोपयुक्तः, नोआगमतः प्रक्रान्ताध्ययनसमूह, इत्यलं प्रसङ्गेन ॥ प्रतिज्ञातमनुसरनामान्याह
***-9-6-%25A5%
2
विणयसुयं च परीसह चउरंगिजं असंखेंयं चेव । अकाममरणं 'नियंठि ओरब्भं काविलिँजं च ॥१३॥
णमिपवर्ज दुमपत्तयं च बहुसुर्यपुजं तहेव हरिएस। चित्तसभूइ उसुऒरिज सभिक्खं समाहिठीणं च॥१४॥ |पावसमणिजं तह संज॑ईजं मियेचारिया "नियंठिज। समुद्दपौलिजं रहनेमियं केसिगोये मिजं च ॥१५॥ समिईओ जन्नइंजं सामायारी तहा खेलुकिजं।मुक्खगैइ अप्पमाओ तव चरण पमायठीणं च ॥१६॥ कम्मप्पैयैडी लेसी बोद्धव्वे खलु णगौरमग्गे य । जीवाजीवविभत्ति छत्तीसं उत्तरज्झयणा ॥ १७ ॥
5
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org