SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ असंस्कृता. उत्तराध्य. विवक्षितत्वात् , यदि वा यत्करणं 'क्रियते' निष्पाद्यते यस्मिन् यस्मिन् काले तस्य स एव कालः करणं कालकरणम् , अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाःबृहद्वृत्तिः कालकरणं जं जावतिएण कालेण कीरति, जंमि वा कालंमिति, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्थ॥२०२॥ मुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि' कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रिया साधकतमत्वादिति गाथार्थः ॥ १९७ ॥ कानि पुनस्तानीत्याहहै बवं च बालवं चेव, कोलवं थीविलोअणं। गराइ वणियं चेव, विट्ठी हवइ सत्तमी ॥ १९८॥ सउणि चउप्पयं नागं, किंसुग्धं करणं तहा। एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ १९९॥ व्याख्या-बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिज चैव विष्टिर्भवति सप्तमी। शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानीति शकुन्यादीनि चत्वारि 'ध्रुवाणी'त्यवस्थितानि, शेषाणि करणानि 'चलानि'अनवस्थितानि सप्तेति श्लोकद्वयार्थः॥ १९८-१९९ ॥ कस्य पुनः क ध्रुवत्वमित्याहकिण्हचउद्दसिरत्तिं सउणि पडिवज्जए सया करणं। इत्तो अहक्कम खलु चउप्पयं नाग किंछुग्धं ॥ २० ॥ १ कालकरणं यद्यावता कालेन क्रियते, यस्मिन्वा काल इति । २०२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy