________________
असंस्कृता.
उत्तराध्य.
विवक्षितत्वात् , यदि वा यत्करणं 'क्रियते' निष्पाद्यते यस्मिन् यस्मिन् काले तस्य स एव कालः करणं कालकरणम् ,
अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाःबृहद्वृत्तिः
कालकरणं जं जावतिएण कालेण कीरति, जंमि वा कालंमिति, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्थ॥२०२॥ मुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि' कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रिया
साधकतमत्वादिति गाथार्थः ॥ १९७ ॥ कानि पुनस्तानीत्याहहै बवं च बालवं चेव, कोलवं थीविलोअणं। गराइ वणियं चेव, विट्ठी हवइ सत्तमी ॥ १९८॥
सउणि चउप्पयं नागं, किंसुग्धं करणं तहा। एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ १९९॥
व्याख्या-बवं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिज चैव विष्टिर्भवति सप्तमी। शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानीति शकुन्यादीनि चत्वारि 'ध्रुवाणी'त्यवस्थितानि, शेषाणि करणानि 'चलानि'अनवस्थितानि सप्तेति श्लोकद्वयार्थः॥ १९८-१९९ ॥ कस्य पुनः क ध्रुवत्वमित्याहकिण्हचउद्दसिरत्तिं सउणि पडिवज्जए सया करणं। इत्तो अहक्कम खलु चउप्पयं नाग किंछुग्धं ॥ २० ॥
१ कालकरणं यद्यावता कालेन क्रियते, यस्मिन्वा काल इति ।
२०२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org