SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्धृत्तिः ॥२२॥ देवजायं णीणेऊण मूलदेवस्स उवरि चडाविउं पट्टिया नयरबाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कहि- असंस्कृता. एण पिट्ठओ एइ, संपत्ता भूमिघरं, चोरो तं दवं णिहिणिउमारद्धो, भणिया अणेण भगिणी-एयस्स पाहुणयस्स |पायसोयं देहि, ताए कूवतडसन्निविटे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे छुहामित्ति, जाव अतीव सुकुमारा पाया, ताए नायं-जहेस कोइ भूयपुत्वरजो विहलियगो, तीए अणुकंपा जाया, तो ताए पायतले सन्नितो णस्सत्ति, मा मारिजिहिसित्ति, ततो पच्छा सो पलातो,ताए बोलो कतो णट्ठो णट्ठोत्ति, सो असिं| |कहिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे अइसन्निकिटं णाऊण चच्चरसिवंतरितो ठितो, चोरो तं सिवलिंगं एस १ द्रव्यजातं नीत्वा मूलदेवस्योपरि चटापयित्वा (आरोह्य ) प्रस्थितौ नगरबाहिरिका, यातो मूलदेवः पुरतः, चौरोऽसिना कृष्टेन (सह) पृष्ठत आयाति, संप्राप्तौ भूमिगृहं, चौरस्तत् द्रव्यं निहितुमारब्धः, भणिता अनेन भगिनी-एतस्मै प्राघूर्णकाय पादशौचं देहि, तया कूपतटसन्निविष्ट आसने सन्निवेशितः, तया पादशौचमिषेण पादो गृहीतः कूपे क्षिपामीति, यावदतीव सुकुमारौ पादौ, ॥२२१॥ तया ज्ञातं-यथा एप कश्चित् भूतपूर्वराज्यो राज्यभ्रष्टः, तस्या अनुकम्पा जाता, ततस्तया पादतले संज्ञितो नश्येति, मा मारयिष्यसीति, ततः पश्चात्स पलायितः, तया रावः ( पूत्कारः) कृतः नष्टो नष्ट इति, सोऽसिं कृष्ट्वा पृष्ठतो लग्नः, मूलदेवः राजपथेऽतिसंनिकृष्टं ज्ञात्वा चत्वरशिवान्तरितः स्थितः, चौरस्तत् शिवलिङ्गमेष Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy