SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ण्यमूनि, तत्किं? यत एवाचारस्य प्रसूतिरेषामपि तत एव अभिधेयमपि यदेव तस्य तदेवोतान्यथेति संशयाप अध्ययनम् नोदायाहबृहद्वृत्तिः अंगप्पभवा जिणभासिया य पत्तेयबुद्धसंवाया। बंधे मुक्खे य कया छत्तीसं उत्तरज्झयणा ॥ ४॥ [8 ॥५ ॥ व्याख्या--अङ्गाद्-दृष्टिवादादेः प्रभव-उत्पत्तिरेषामिति अङ्गप्रभवानि, यथा परीषहाध्ययनं, वक्ष्यति हि-"कम्मप्पवायपुवे सत्तरसे पाहुडंमि जं सुत्तं । सनयं सोदाहरणं तं चेव इपि णायचं ॥१॥" जिनभाषितानि यथा द्रुमपुष्पिकाऽध्ययनं, तद्धि समुत्पन्नकेवलेन भगवता महावीरेण प्रणीतं, यद्वक्ष्यति--"तंणिस्साए भगवं सीसाणं 8| देइ अणुसहि"ति, 'चः' समुच्चये, प्रत्येकबुद्धाश्च संवादश्च प्रत्येकबुद्धसंवादं तस्मादुत्पन्नानीति शेषः, तत्र प्रत्येकबुदद्धाः -कपिलादयः तेभ्य उत्पन्नानि यथा कापिलीयाध्ययनं, वक्ष्यति हि--'धम्मट्ठया गीयं' तत्र हि कपिलेनेति| प्रक्रमः, संवादः-सङ्गतप्रश्नोत्तरवचनरूपस्तत उत्पन्नानि, यथा-केशिगौतमीयं, वक्ष्यति च-"गोतमकैसीओ य संवायसमुट्ठियं तु जम्हेय"मित्यादि । ननु स्थविरविरचितान्येवैतानि, यत आह चूर्णिकृत्-"सुत्ते थेराण अत्तागमो"त्ति | १ कर्मप्रवादपूर्वे सप्तदशे प्राभृते यत्सूत्रम् । सनयं सोदाहरणं तदेवेहापि ज्ञातव्यम् ।।१॥ २ तन्निश्रया भगवान् शिष्येभ्यो ददात्यनुशास्तिम् । ३ धर्मार्थाय गीतम् । ४ गौतमकेशीसंवादतश्च समुत्थितं तु यस्मादिदम् । ५ सूत्रे स्थविराणामात्मागम इति । ॥ ५ ॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy