SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ % परीषहाध्ययनम् % % % % उत्तराध्य. अन्यसमयातिशायिनी मर्यादा-समतारूपामुच्चां शय्यामवाप्याहो ! सभाग्योऽहं यस्येदृशी सकलतुसुखोत्पादिनी मम 18 शय्येति अवचावाप्तौ वा अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादा- बृहद्वृत्तिः दिना 'न विहन्यात्' नोल्लङ्घयेत् , किमित्येवमुपदिश्यत इत्याह-'पावदिट्ठी विहन्नई' त्ति प्राग्वदिति सूत्रार्थः ॥२२॥ ॥११०॥ किं पुनः कुर्यादित्याह पइरिकमुवस्सयं लटुं, कल्लाणं अदुव पावगं। किमेगरायं करिस्सइ ?, एवं तत्थाहियासए ॥२३॥(सूत्रम्) व्याख्या-'पइरिकं' स्यादिविरहितत्वेन विविक्तमव्यावाधं वा 'उपाश्रयं' वसतिं 'लब्ध्वा' प्राप्य 'कल्याणं' शोभनम् 'अदुव'त्ति अथवा 'पाप' पांशूत्कराकीर्णत्वादिभिरशोभनं, किं ?, न किञ्चित् , सुखं दुःखं चेति गम्यते, एका रात्रिर्यत्र तदेकरात्रं 'करिष्यति' विधास्यति ? कल्याणः पापको वोपाश्रय इति प्रक्रमः, कोऽभिप्रायः?-केचित् पुरो-|| |पचितसुकृता विविधमणिकिरणोद्योतितासु महाधनसमृद्धासु महारजतरजतोपचितभित्तिपु मणिनिर्मितोरुस्तम्भासु तदितरे तु जीर्णविशीर्णभन्नकटकस्थूणापटलसंवृतद्वारासु तृणकचवरतुषमूषकोत्करपांशुबुसभस्मविणमूत्रावसङ्कीर्णासु श्वनकुलमाजोरमूत्रप्रसेकदुर्गन्धिष्वाजन्म वसतिषु वसन्ति, मम त्वद्यैवेयमीदशी श्वोऽन्या भविष्यतीति किमत्र हर्षेण विषादेन वा ?, मया हि धर्मनिहाय विविक्तत्वमेवाश्रयस्यान्वेष्यं, किमपरेण ?, 'एवमि'त्यमुना प्रकारेण 'तो' ति कल्याणे पापके वाऽऽश्रये 'अध्यासीत' सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं चैकरात्रमिति, स्थविरकल्पिका % % % ॥११०॥ % %三分 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy