________________
गामातो गावितो हिरियातो, तेण ओगासेण णीयातो, जाव मग्गमाणा कुढिया आगया, जाव साह दिटो. तत्थ दुवे पंथा, पच्छा ते ण जाणंति-कयरेण मग्गेण णीयातो?, ते साहुं पुच्छंति-कयरेण मग्गेण णीयाओ?, ताहे सो भगवं न वाहरति, तेहिं रुटेहिं न वाहरतित्तिकाऊण तस्स सीसे मट्टियाए पालिं बंधिऊण चियागते अंगारे घेत्तूण 1 सीसे छूढा, गया य, सो भगवं सम्म सहइ ॥ तेन स यथा सम्यक् सोढो नैषिधिकीपरीषहः तथाऽन्यैरपि साधुभिः सहनीय इति ॥ नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यां प्रति निवतातस्तत्परीषहमाहउच्चावयाहिं सिज्जाहि, तवस्सी भिक्खू थामवं । णाइवेलं विहणिज्जा, पावदिट्ठी विहण्णइ ॥२२॥(सूत्रम् ) - व्याख्या-ऊदै चिता उच्चा, उपलिप्सतलाद्युपलक्षणमेतत्, यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिस्थितत्वेनोचाः, तद्विपरीतास्त्ववचाः, अनयोर्द्वन्द्वे उच्चावचाः, नानाप्रकारा वोच्चावचास्ताभिः 'शय्याभिः' वसतिमिः 'तपस्वी' प्रशस्यतपोऽन्वितो, भिक्षुःप्राग्वत्, 'स्थामवान्' शीतातपादिसहनं प्रति सामर्थ्यवान् 'नातिवेलं' खाध्यायादिवेलातिक्रमेण 'विहन्यात्' हनेगतावपि वृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् , यद्वा 'अतिवेलाम्'
१ प्रामात् गावो हृताः, तेनावकाशेन नीताः, यावन्मार्गयमाणा हृतगवेषका आगताः, यावत्साधुईष्टः, तत्र द्वौ पन्थानौ, पश्चात्ते न १ जानन्ति-कतरेण मार्गेण नीताः, ते साधुं पृच्छन्ति-कतरेण मार्गेण नीताः ?, तदा स भगवान् न व्याहरति, तै रुष्टैर्न व्याहरतीतिकृत्वा |
तस्य शीर्षे मृत्तिकया पालीं बद्ध्वा चितागतानङ्गारान् गृहीत्वा (ते) शीर्षे क्षिप्ताः, गताश्च, स भगवान् सम्यक् सहते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org