________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
॥२३॥
CAMERICASSSSSS
संजुत्तगसंजोगो सञ्चित्तादीण होइ दवाणं । दुममणुसुवण्णमाई संतइकम्मेण जीवस्स ॥ ३१॥ __ व्याख्या-'संयुक्तकसंयोगः' अनन्तराभिहितखरूपः, 'सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति द्रव्याणाम् , अमीषामुदाहरणान्याह-'दुममणुसुवण्णमाइ'त्ति अत्र मकारस्यालाक्षणिकत्वात् सुव्यत्ययाच 'द्रुमाणुसुवर्णादीनां| प्रत्येकं चादिशब्दसम्बन्धात्सचित्तद्रव्याणां द्रुमादीनाम् अचित्तद्रव्याणामण्वादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु| सन्ततिकर्मणोपलक्षितस्य जीवस्य, अत्र चाण्वादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्रव्याणां सचित्तंमिश्रद्रव्यापेक्षया भूयस्त्वख्यापनार्थम् , एतद्भूयस्त्वं च जीवेभ्यः पुद्गलानामनन्तगुणत्वात् , उक्तं च-"जीवा पोग्गल समया दच पएसा य पजवा चेव । थोवाऽणंताणंता विसेसमहिया दुवेऽणंता ॥१॥” इति, अनेन च सचित्तादेः संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तमिति गाथार्थः ॥ ३॥ तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्यसंयोगं विवरीतुमाह
मूले कंदे खंधे तया य सालेपवालपत्तेहि। पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई ॥ ३२ ॥ व्याख्या-'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च 'मूलेन' अधःप्रसर्पिणा खावयवेन १ जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाश्व पर्यायाश्चैव । स्तोका अनन्ता अनन्ता विशेषाधिकानि द्वावनन्तौ ॥१॥
AGA4%A4-%करसर
॥२३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org