________________
उत्तराध्य.
६ वा मम विनेय इति न दण्डनीय इति ज्ञापनार्थं च धर्म्यजीतविशेषणं, पठन्ति च-'तमायरंतो मेहावि'त्ति सुगममे- अध्ययनम्
वेति सूत्रार्थः ॥४२॥ किंबहुना?बृहद्धृत्तिः
मणोगयं वक्तगयं, जाणित्ताऽऽयरियस्स उ।तं परिगिज्झ वायाए, कम्मुणा उववायए ॥४३॥(सूत्रम्)| ॥६४॥
| व्याख्या-मनसि-चेतसि गतं-स्थितं मनोगतं तथा वाक्ये-वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, | वाक्यग्रहणं तु पदस्थापरिसमाप्ताभिधायित्वेन क्वचिदप्रयोजकत्वात् , 'ज्ञात्वा' अवबुध्य 'आचार्यस्य' विनयाहस्य गुरोः, तुशब्दः कायगतकृत्यपरिग्रहार्थः, 'तत्' मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यात्मकेन 'कर्मणा' क्रियया तन्निर्वर्तनात्मिकया तदुपपादयत्-विदधीत, पठन्ति च-'मणोरुई बकरुई, जाणित्ताऽऽय|रियस्स उ'अत्र च मनसि रुचिः-अभिलापस्तामाचार्यस्य ज्ञात्वा-इदममीषां भगवतामभिमतमित्यवगम्य, वाक्ये रुचिः६ पर्यवसितकार्यवाञ्छा तां च, शेषं प्राग्वत् , अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः ॥४३॥ स चैवं विनीतविनय
तया याक् स्यात्तदाहवित्ते अचोइए निच्चं, खिप्पं हवइ सुचोयए । जहोवइटुं सुकडं, किच्चाई कुबई सया ॥४४॥ (सूत्रम्)/॥ ६४ ॥ व्याख्या-'वित्ते' इति विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इतियावत्, 'अचोइए'त्ति यथा हि
SACARASASAKAASARA
dain Education International
For Personal & Private Use Only
www.janelibrary.org