________________
उत्तराध्य. अभिलापसामान्यविषयोऽमिलापसंयोगः, अयं तु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकषायजीवसम्बन्धि- अध्ययनम् बृहद्वृत्तिः
त्वात् , वक्ष्यति हि-“संबंधणसंजोगो कसायबहुलस्स होइ जीवस्स" त्ति, कस्यचिन्नाम्न्यप्यभिष्वङ्गसम्भवादभिप्वङ्गहेत्वभिलापविषय एवेति न पौनरुक्त्यं, 'मीसोवि यत्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततो मिश्रविषयत्वा|न्मिश्रः संम्बन्धनसंयोगः पुनातव्यः, यः कीदृगित्साह-'तदुभए'त्ति प्राग्वत्तदुभयेन-आत्मबाह्यलक्षणेन तदुभयस्मिन् |
वोक्तरूप एव भवति, यः संयोग इति शेषः, यथा-क्रोधी देवदत्तः क्रोधी कौन्तिको मानी सौराष्ट्रः क्रोधी वास-1 |न्तिकः, अत्र क्रोधादिभिरौदयिकभावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयस-ले. सम्बन्धनसंयोग उच्यते । नन्वेवं न कदाचिन्नामादिविकलैरौदयिकादिभिरौदयिकादिरहितैर्वा नामादिभिरात्मनः | 18. संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः, सत्यमेतत्, किन्तु वक्तुरभिप्रायवैचित्र्यात्कदाचिदौदयिकादिभिः | |कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेति नात्मपरोभयसम्बन्धनसंयोगत्रयविरोध इति गाथार्थः ॥५६॥ प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाह
का॥३७॥ आयरिय सीस पुत्तो पिया य जणणी य होइ धूया य। भजा पइ सीउण्हं तमुजछायाऽऽयवे चेव ॥ ५७॥ व्याख्या-आङित्यभिव्याप्त्या मर्यादया वा खयं पञ्चविधाचारं चरत्याचारयति वा परान आचर्यते वा मुक्त्यर्थि-|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org