________________
श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः ३३. श्रीजिनेन्द्रदेवानुमतप्रत्येकबुद्धादिऋषिप्रणीतानि श्रुतकेवलिधुर्यश्रीमद्भद्रबाहुस्वामिसूक्तनियुक्तिकानि वादिवेतालश्रीशान्तिसूरिवर्यविवृतानि
श्रीमन्त्युत्तराध्ययनानि ।
(विभागः प्रथमः) प्रसेधिका-देवचन्द्र लालभाई जैनपुस्तकोद्धारभाण्डागारसंस्था
विख्यातिकारकः-शाह नगीनभाई घेलाभाई-जव्हेरी, अस्सैका कार्यवाहकः। इदं पुस्तकं मुम्बय्यां शाह नगीनभाई पेलाभाई जव्हेरी ४२६ जव्हेरी बाजार इत्यनेन 'निर्णयसागर' मुद्रणास्पदे कोलभाटवीभ्यां
२३ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितं प्रकाशितं च । प्रथमसँस्कारे प्रतयः ५०..] अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः। [मोहमयीपत्तने.
वीरसंवत् २४४२. विक्रमसंवत् १९७२. क्राइष्टस्य सन् १९१६.
वेतनं १-५-० [Rs. 1-5-0]
HistoerasokherpreeraDise
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org