________________
उत्तराध्य. उक्तं च-" पि वत्थं व पायं वा, कवलं पायपुछणं । तंपि संजमलजट्टा, धरति परिहरंति य ॥११॥" । अथ संस-8 परीषहाक्तिविषयतया, यद्येवमाहारेऽपि सा किमस्ति नास्ति वा ?, न तावन्नास्ति, कृमिकण्ड्रपदाधुत्पातस्य तत्र प्रतिप्राणि
ध्ययनम् बृहद्वृत्तिः
प्रतीतत्वात् , अथास्ति परं यतनया न दोषः, तदितरत्रापि तुल्यं । कषायकारणत्वेन चेत् , तत्किमात्मनः परेषां ॥९४॥ वा ?, यद्यात्मनस्तदा श्रुतमपि केषाञ्चिदहङ्कारहेतुत्वेन कषायकारणमिति तदपि नोपादेयं स्यात् , अथ विवेकिनां
न तदहकृतिहेतुः, “प्रथमं ज्ञानं ततो दये"ति नीतितो धर्मोपकारि चेति तदुपादानं, चीवरेऽपि समानमेतत् , अथ चीवरस्य धर्मानुपकारित्वादतुल्यता, ननु कुत एतदवसितं, किमचीवरास्तीर्थकृत इति श्रुतेरुत जिनकल्पाकर्ण
नात् 'जिताचेलपरीषहो मुनि' रिति वचनतो वा ?, न तावदाद्यो विकल्पः, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचिवात्सर्वेदा वा ?, कदाचिच्चेत्को वा किमाह ?, कदाचिदस्माकमप्यस्याभिमतत्वात् , अथ सर्वदा, तन्न, 'सर्वेऽवि एगदू-५
सेण निग्गया जिणवरा उ चउवीस' मिति वचनात् , अथ तत्र 'एगदोसेणं' तिपाठः, सर्वेऽपि संसारदोषेण एकेन निर्गता इतिकृत्वा, नन्वेवमनवस्था, सर्वत्र सर्वैरपि खेच्छारचितपाठानां सुकरत्वात् , किं च-तीर्थकृतामचीवरत्वे
तेषामेव तद्धर्मोपकारीति निश्चयोऽस्तु, नापरेषां, न हि यदेव तेषां धर्मोपकारि तदेवेतरेषामपि, अन्यथा यथा न दा १ यदपि वस्त्रं वा पात्रं वा, कम्बलं पादप्रोब्छनम् । तदपि संयमलज्जार्थ, धारयन्ति परिभुजन्ति च ॥१॥ २ सर्वेऽप्येकदूष्येण निर्गता
जिनवरास्तु चतुर्विंशतिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org