________________
हा
उत्तराध्य.
एण भणियं-तुमं कीस आगओ ?, इहं मरिहिसि, सोऽवि थेरो वेयणत्तो तदिवसं चेव कालगतो, खुड्डगो न चेव
जाणइ जहा कालगतो। सो देवलोएसु उबवण्णो, पच्छा तेण ओही पउत्ता-किं मया दत्तं तत्तं वा?, जाव तं सरीरयं । ध्ययनम् बृहद्वृत्तिः
पेच्छइ खुडुगं च, सो तस्स खुड्डगस्स अणुकंपाए तहेव सरीरगं अणुपविसित्ता खुड्डएण सद्धिं उल्लावितो अच्छइ, ॥८५॥ तेण भणिओ-बच्चह पुत्त ! भिक्खाए, सो भणइ-कहिं ?, तेण भण्णइ-एए धवणिग्गोहादी पायवा, एएसु तन्निवासी
है पागवंतो, जे तव भिक्खं देहिति, तहत्ति भणिउं गतो, धम्मलाभेति रुक्खहेढेसु, ततो सालंकारो हत्थो णिग्ग
च्छिउं भिक्खं देइ, एवं दिवसे दिवसे भिक्खं गिण्हंतो अच्छितो जाव ते साहुणो तंमि देसे दुभिक्खे जाए पुणोवि उजेणिगं देसं आगच्छंता तेणेव मग्गेण आगया वितिए संवच्छरे, जाव तं गया पएसं, खुड्डगं पेच्छंति परिसस्स: ___ सकाशं, वृद्धेन भणितम्-त्वं किमागतः, इह मरिष्यसि, सोऽपि स्थविरो वेदनातः तद्दिवस एव कालं गतः, क्षुल्लको नैव जानाति यथा 3 कालगतः। स देवलोके उत्पन्नः, पश्चात्तेनावधिः प्रयुक्तः-किं मया दत्तं तप्तं वा ?, यावत्तच्छरीरकं प्रेक्षते क्षुल्लकं च, स तस्य क्षुल्लकस्यानुक|म्पया तथैव शरीरकमनुप्रविश्य क्षुल्लकेन सार्धं उल्लापयन् तिष्ठति, तेन भणितः-ब्रज पुत्र ! भिक्षायै, स भणति-क?, तेन भण्यते-एते धवन्य-|
|॥८५॥ ग्रोधादयः पादपाः, एतेषु तन्निवासिनः पाकवन्तः, ये तुभ्यं भिक्षां दास्यन्ति, तथेति भणित्वा गतः, धर्मलाभयति वृक्षाणामधस्तात् , ततः||| सालङ्कारो हस्तो निर्गत्य भिक्षां ददाति, एवं दिवसे दिवसे भिक्षां गृह्णन् स्थितः यावत्ते साधवस्तस्मिन् देशे दुर्भिक्षे जाते पुनरपि उज्जयिनीदेशमागच्छन्तः तेनैव मार्गेणागताः, द्वितीयस्मिन् संवत्सरे, यावत्तं प्रदेशं गताः, क्षुल्लकं प्रेक्षन्ते, वर्षस्यान्ते ।
SHREGERMOST
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org