SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ SALACESSAGARLS उजेणी हत्थिमित्तो भोगपुरे हत्थिभूइखुड्डो अ । अडवीइ वेयणहो पाओवगओ य सादिवं ॥ ८९॥ __ व्याख्या-उजयिनी हस्तिमित्रो भोगकटकपुरं हस्तिभूतिक्षलकश्चाटव्यां वेदनातः पादपोपगतश्च सादिव्य-देवस|न्निधानमिति गाथाक्षरार्थः॥ ८९॥ भावार्थो वृद्धसम्प्रदायादवसेयः, स चायम्-तेणं कालेणं तेणं समएणं उजेणीए नगरीए हथिमित्तो नाम गाहावई, सो मतभजिओ, तस्स पुत्तो हत्थिभूइ नाम दारगो, सो तं गहाय पवइओ।ते अन्नया कयाइ उजेणीओ भोगकडं पत्थिया, अडविमज्झे सो खंतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण साहुणो वुत्ता-बच्चह तुब्भेऽवि ताव नित्थरह कंतारं, अहं महया कटेण अभिभूतो, जइ ममं तुब्भे वहह तो भजिहिह, अहं भत्तं पञ्चक्खामि, निबंधेण द्वितो एगपासे गिरिकंदराए भत्तं पच्चकूखाउं । साधू पट्टिया, सो खुडतो भणति-अहं-12 पि इच्छामि, सो तेहिं बला नीतो, जाहे दुरं गतो ताहे वीसंभेऊण पवइए नियत्तो, आगतो खंतस्स सगासं, खंत| १ तस्मिन् काले तस्मिन् समये उज्जयिन्यां नगर्या हस्तिमित्रो नाम गाथापतिः, स मृतभार्यः, तस्य पुत्रो हस्तिभूतिर्नाम दारकः, स तं गृहीत्वा प्रव्रजितः । तौ अन्यदोजयिनीतो भोगकटं प्रस्थिती, अटवीमध्ये स वृद्धः पादे कीलकेन विद्धः, सोऽसमर्थो जातः, तेन साधव |उक्ताः-व्रजत यूयमपि तावत् निस्तरत कान्तारम् , अहं महता कष्टनाभिभूतो, यदि मां यूयं वहत तदा विनक्ष्यथ, अहं भक्तं प्रत्याख्यामि, निर्बन्धेन स्थितः एकपार्श्वे गिरिकन्दरायां भक्तं प्रत्याख्याय । साधवः प्रस्थिताः, स क्षुल्लको भणति-अहमपीच्छामि ( सार्धं स्थातुं तेन) स तैर्बलान्नीतः, यदा दूरं गतस्तदा विश्रभ्य प्रबजितान् निवृत्तः, आगतो वृद्धस्य । गतस्तदा विश्रभ्य प्रवक्तप्रत्याख्याय । साधवः प्रस्थिता,दि मां यूयं वहत तदा विनश्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy