SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ * * ***** त निरवकाशैवेयमिति भाव इति सूत्रार्थः ॥ १९॥ अत्र च शिष्यद्वारमनुसरन् 'असमाणो चरे' इत्यादिसूत्रसचितमुदाहरणमाहकोल्लयरे वत्थवो दत्तो सीसो अ हिंडओ तस्स । उवहरइ धाइपिंडं अंगुलिजलणा य सादित्वं ॥१०६॥ 31 __ व्याख्या-'कोलयरे' कुल्लयरनाम्नि नगरे वास्तव्यः, आचार्य इति शेषः, दत्तः शिष्यश्च हिण्डकः तस्य उपहरति धात्रीपिण्डमङ्गुलिज्वलनाच सादेव्यमिति गाथाक्षरार्थः ॥ १०६ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्कोलयरेनयरे वत्थवा सङ्गमथेरा आयरिया, दुब्भिक्खे तेहिं संजया विसजिया,तंणगरंणवभागेकाऊण जंघाबलपरिहीणा विहरन्ति, णगरदेवया य तेसिं किर उवसंता, तेसिं सीसो दत्तो नामं आहिंडितो, चिरेणं कालेणं उदंतवाहतो आगतो, सो तेसिं पडिस्सयं ण पविट्ठो णिययावासत्ति, भिक्खवेलाए उवग्गाहियं हिंडताणं संकिलिस्सति, कुंढो सडकुलाई ण दावेइत्ति, तेहिं णायं, एगत्थ सिट्टिकुले रेवतियाए गहियतो दारतो, छम्मासा रोवंतस्स, आइरिएहिं चप्पुडिया | १ कोल्लकरे नगरे वास्तव्याः संगमस्थविरा आचार्याः, दुभिक्षे तैः संयता विसृष्टाः, तन्नगरं नव भागान कृत्वा परिक्षीणजङ्घाबला विहर|न्ति, नगरदेवता च तेषु किलोपशान्ता, तेषां शिष्यो दत्तो नामाहिण्डकः, चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिश्रयं न प्रविष्टो| नित्यवास इति, भिक्षावेलायामौपप्रहिक हिण्डमानयोः संक्लिश्यति, कुण्ट: श्राद्धकुलानि न दर्शयतीति, तैख़तम् , एकत्र श्रेष्ठिकुले रेवतिकया गृहीतो दारकः, षण्मासा रुदतः, आचार्यैश्चप्पुटिका ** dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy