SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ भिक्षाटने प्रायः परीपहाः, उक्तं हि-"भिक्खायरियाए बावीसं परीसहा उदीरिजंति"त्ति, शेषं प्राग्वत् ॥ इत्युक्तः उद्देशः, पृच्छामाह कयरे ते खल्लु बावीसं प० जे० व्याख्या-'कयरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः 'खलुः' वाक्यालङ्कारे, शेषं प्राग्वदिति ॥ निर्देशमाह इमे खलु ते बावीसं प० जे० व्याख्या-'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमे'ते' इति ये त्वया पृष्टाः,शेषं पूर्ववत्, तंजहा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीयपरीसहे ३ उसिणपरीसहे ४ दसमसगपरीसहे : ५ अचेलपरीसहे ६ अरइपरीसहे ७ इत्थीपरीसहे ८ चरियापरीसहे ९ निसीहियापरीसहे १० सिजापरीसहे ११ अकोसपरीसहे १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सकारपुरकारपरीसहे १९ पण्णापरीसहे २० अन्नाणपरीसहे. |२१ सम्मत्तपरीसहे २२ १ भिक्षाचर्यायां द्वाविंशतिः परीषहा उदीर्यन्ते ।। १ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy