SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ८२॥ व्याख्या-'तबथे'त्युदाहरणोपन्यासार्थः दिगिञ्छापरीषहः १, पिपासापरीषहः२, शीतपरीषहः ३, उष्णपरीपहः परीषहा|४, दंशमशकपरीषहः ५, अचेलपरीषहः ६, अरतिपरीषहः ७, स्त्रीपरीषहः ८, चर्यापरीपहः ९, नैषेधिकीपरीपहः ध्ययनम् |१०, शय्यापरीषहः ११, आक्रोशपरीपहः १२, वधपरीवहः १३, याचनापरीषहः १४, अलाभपरीपहः १५, सेमपरीषहः १६, तृणस्पर्शपरीषहः १७, जलपरीपहः १८, सत्कारपुरस्कारपरीपहः १९, प्रज्ञापरीषहः २०, अज्ञानवरीपहः २१, दर्शनपरीषहः २२ । इह च 'दिगिंछ'त्ति देशीवचनेन बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति-सर्वप्रकारं सह्यत इति परीपहः दिगिंछापरीषहः८एवं पातुमि|च्छा पिपासा सैव परीपहः पिपासापरीपहः२, 'श्यैङ्गतावि' त्यस्य मत्यर्थत्वाकर्तरि क्तः, ततो 'द्रवमूर्तिस्पर्शयोः श्यः। (पा०६-१-२४) इति संप्रसारणे स्पर्शवाचित्वाच 'श्योऽस्पर्श' (पा०८-२-७) इति नत्वाभावे शीतं-शिशिरः। स्पर्शस्तदेव परीषहः शीतपरीपहः ३, 'उष दाह' इत्यस्यौणादिकनकप्रंत्ययान्तस्य उष्णं-निदाघादितापात्मकं तदेव । परीपहः उष्णपरीपहः ४, दशन्तीति दंशाः पचादित्वादच , मारयितुं शक्नुवन्ति मशकाः, देशाश्च मशकाश्च देशमशकाः, यूकाद्युपलक्षणं चैतत्, त एव परीपहो दंशमशकपरीषहः५, अचेल-चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु SA॥८॥ भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्वाशीलादिवत् , तदेव परीषहोऽचेलपरीपहः ६, रमणं रतिः-संयमविषया| धृतिः तद्विपरीता त्वरतिः, सैव परीषहः अरतिषरीपहः ७, स्त्यायतेः स्तृणोते; त्रटि टित्त्वाच्च ङीपि स्त्री सैव तद्-In KI Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy