SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ मारिया, अगलदत्तं च तत्थ सत्थरे अपेच्छमाणो मग्गिउं पयत्तो, मग्गंतो य साहापच्छाइयसरीरेण अभिमुहमागच्छंतो अंसदेसे असिणा आहतो, गाढपहारीकतो पडितो, पचागयसन्नेण य भणितो अगलदत्तो-बच्छ ! गिण्ह इमं असिं, वच्च मसाणस्स पच्छिमभागं, गंतूण संतिजाघरस्स भित्तिपासे सई करेजासि, तत्थ भूमिघरे मम | भगिणी वसति, ताए असिं दाएजसु, सा ते भज्जा भविस्सति , सबदवस्स य सामी भविस्ससि, अहं पुण गाढपहारो अइकंतजीवोत्ति । गओ य अगलदत्तो असिलहि गहाय, दिट्ठा य सा ततो भवणवासिणीविव पेच्छणिज्जा, भणइ य-कतो तुमंति ?, दाइतो अगलदत्तेण असिट्ठी, विसन्नवयणहिययाए सोयं निगृहंतीए ससंभमं अतिनीतो संतिजाघरं, दिन्नं आसणं, उवविठ्ठो अगलदत्तो ससंकितो, से चरियं उवलक्खेइ य, सा अतिआयरेण सयणिजं रएइ, | १ मारिताः, अगडदत्तं च तत्र संस्तारेऽप्रेक्षमाणो मार्गयितुं प्रवृत्तः, मार्गयंश्च शाखाच्छन्नशरीरेणाभिमुखमागच्छन् अंसदेशेऽसिनाऽऽहतो, गाढप्रहारीकृतः पतितः, प्रत्यागतसंज्ञेन च भणितोऽगडदत्तः-वत्स गृहाणेममसिं, व्रज श्मशानस्य पश्चिमभागं, गत्वा शान्त्यायगृहस्य भित्तिपार्धे शब्दं कुर्याः, तत्र भूमिगृहे मम भगिनी वसति, तस्यै आसिं दर्शयेः, सा तव भार्या भविष्यति, सर्वद्रव्यस्य च स्वामी भविदष्यसि, अहं पुनर्गाढप्रहारोऽतिक्रान्तजीव इति । गतश्चागडदत्तोऽसियष्टिं गृहीत्वा, दृष्टा च सा तत्र भवनवासिनीव प्रेक्षणीया, भणति च कुतस्त्वमिति ?, दर्शितोऽगडदत्तेनासियष्टिः, विषण्णवदनहृदयया शोकं निगृहन्त्या ससंभ्रममतिनीतः शान्त्यार्यागृह, दत्तमासनम् , उपविष्टोऽग-1 डदत्तः सशङ्कितः, तस्याश्चरितमुपलक्षयति च, सा अत्यादरेण शयनीयं रचयति, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy