________________
GELISSAG
| व्याख्या-'अद्यैव' अस्मिन्नेवाहन्यहं 'न लभे न प्राप्नोमि, 'अपिः' सम्भावने, सम्भाव्यत एतत् 'लाभः' प्राप्तिः ताश्वः' आगामिनि दिने 'स्याद्' भवेत् , उपलक्षणं श्व इत्यन्येधुरन्यतरेधुर्वा मा वा भूदित्यनास्थामाह, य एवम्' उक्तप्रका-|| कारण 'पडिसंविक्खे' त्ति प्रतिसमीक्षतेऽदीनमनाः अलाभमाश्रित्यालोचयति, 'अलाभः' अलाभपरीपहः तं 'न तर्ज
यति' नाभिभवति, अन्यथाभूतस्त्वभिभूयत इति भावः ॥ ३१ ॥ अत्र लौकिकमुदाहरणम्| वासुदेवबलदेवसच्चगदारुगा अस्सवहिया अडवीए नग्गोहपायवस्स अहे रत्तिं वासोवगया, जामग्गहणं, दारुग|स्स पढमो जामो, कोहो पिसायरूवं काऊण आगतो, दारुगं भणइ-आहारत्थीऽहं उवागओ, एए सुत्ते भक्खयामि, युद्धं वा देहि, दारुगेण भणियं-बाढं, तेण सह संपलग्गो, दारुगो य तं पिसायं जहा जहा न सकेइ णिहणि तहा। तहा रुस्सति, जहा जहा रुस्सइ तहा तहा सो कोहो वहृति, एवं सो दारुगो किच्छपाणो तं जामगं निबाहेइ, पच्छा सञ्चगं उट्ठावेइ, सञ्चगोऽवि तहेव पिसाएण किच्छपाणो कतो, ततिए जामे बलदेवं उहवेइ, एवं बलदेवोऽवि* । १ वासुदेवबलदेवसत्यकदारुका अश्वापहृता अटव्यां न्यग्रोधपादपस्याधो रात्रौ वासमुपागताः, यामग्रहणं, दारुकस्य प्रथमो यामः, क्रोधः | | पिशाचरूपं कृत्वाऽऽगतः, दारुकं भणति-आहारार्थ्यहमुपागतः, एतान् सुप्तान भक्षयामि, युद्धं वा देहि, दारुकेण भणितं-बाढं, तेन सह | संप्रलग्नः, दारुकश्च तं पिशाचं यथा यथा न शक्नोति निहन्तुं तथा तथा रुष्यति, यथा यथा रुष्यति तथा तथा स क्रोधो वर्धते, एवं स दारुकः कृच्छ्रप्राणस्तं यामं निर्वहति, पश्चात्सत्यकमुत्थापयति , सत्यकोऽपि तथैव पिशाचेन कृच्छ्रप्राणः कृतः, तृतीये यामे बलदेवमुत्थापयति, एवं बलदेवोऽपि
E
S
****
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org