SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. भमंतस्स बहुओ जणो तस्स रूवेणावक्खित्तो ण किंचि अन्नं जाणइ, तचित्तो चेव चिट्ठइ, तेण सो न हिंडइ गामा-18| परीषहाबृहद्वृत्तिः IPगरादि, जहागयपहियाहिंतो चेव भिक्खं जायतित्ति, एस जायणापरीसहो पसत्थो ॥ एवं शेषसाधुभिरपि याञ्चा- ध्ययनम् ||परीषहः सोढव्यः ॥ याचाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषतो न लभेतापीत्यलाभपरीषहमाह॥११७॥ | परेसु गासमेसिजा, भोयणे परिणिटिए । लद्धे पिंडे आहरिजा, अलद्धे नाणुतप्पए ॥३०॥ (सूत्रम्) | ___ व्याख्या-'परेषु' इति गृहस्थेषु 'ग्रासं' कवलम्, अनेन च मधुकरवृत्तिमाह, 'एषयेद्' गवेषयेत् , भुज्यत इति । भोजनम्-ओदनादि तस्मिन् 'परिनिष्ठिते' सिद्धे, मा भूत्प्रथमगमनात्तदर्थ पाकादिप्रवृत्तिः, ततश्च 'लब्धे' गृहिभ्यः प्राप्ते 'पिण्डे' आहारे 'अलब्धे वा' अप्राप्ते वा नानुतप्येत संयतः, तद्यथा-अहो! ममाधन्यता यदहं न किञ्चिल्लभे, | उपलक्षणत्वालब्धे वा लब्धिमानहमिति न हृष्येत् , यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थः॥३०॥ किमालम्बनमालम्ब्य नानुतप्यतेत्याहअज्जेवाह ण लब्भामि, अवि लाभो सुए सिया। जो एवं पडिसंविखे, अलाभो तं न तज्जए॥३१॥(सूत्रम्) ॥११७॥ १भ्राम्यतो बहुर्जनस्तस्य रूपेणाक्षिप्तः न किञ्चिदन्यत् जानाति, तच्चित्तश्चैव तिष्ठति, तेन स न हिण्डते प्रामाकरादिषु, यथागतपथिकादिभ्य एव भिक्षा याचते इति, एष याचनापरीषहः प्रशस्तः । २ अलद्धे वा नाणुतप्पेज संजए (टीका) CHECRECXXCCCC dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy