________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः ॥ २२॥
ASCORCHICASAIGALASANGAMGANGA
विकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूर्च्छितसर्वप्रभेदनिर्भेदबीजं द्रव्यमगृहीततरङ्गादि
प्रभेदस्तिमितसर सलिलवत्, आह च-“दवपरिणाममेत्तं मोत्तणागारदरिसणं किं तं १ । उप्पायवयरहियं दवं * चिय निधियारंति ॥१॥ आविब्भावतिरोभावमेत्तपरिणामकारणमचिन्तं । णिचं बहुरूपिय नडोब वेसंतरावण्णो
॥२॥" भावनय आह-सम्यग् विवेच्यमानोऽत्र, भाव एवावशिष्यते । पूर्वापरविविक्तस्य, यतस्तस्यैव दर्शनम् ॥१॥ तथाहि-भावः पर्यायः, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तद् दृश्यमदृश्यं वा ?, यदि दृश्यं, नास्ति तद्यतिरेकेण अनुपलभ्यमानत्वात् , खरविषाणवत्, न हि वलितमीलितपटीकृतत्रुटितसङ्घटितादिविचित्रभवनबहिभूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति, अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात् , षष्ठभूतवत्, ततः प्रतिसमयमुदयव्ययात्मकं खयंभवनमेव भावाख्यमस्ति, उक्तं च-"भांवत्थंतरभूयं किं दवं णाम? भाव एवायं । भवणं पइक्खणं चिय भावावती विवत्ती य ॥१॥" परमार्थतस्त्वयम्-संविनिष्ठैव सर्वापि, विषयाणां व्यवस्थितिः। संवेदनं च नामादिविकलं नानुभूयते ॥ तथाहि-घटोऽयमिति नामैतत् , पृथुबुनादिनाऽऽकृतिः। मृद्रव्यं भवनं
१ द्रव्यपरिणाममात्रं मुक्त्वाऽऽकारदर्शनं किं तत् ? । उत्पादव्ययरहितं द्रव्यमेव निर्विकारमिति ॥ १ ॥ आविर्भावतिरोभावमात्रपरिणामकारणमचिन्त्यम् । नित्यं बहुरूपमपिच नट इव वेषान्तरापन्नः ॥२॥२ भावार्थान्तरभूतं किं द्रव्यं नाम ? भाव एवायं (. वेदम् ) भवनं प्रतिक्षणमेव भाव उत्पत्तिर्विपत्तिश्च ॥ १ ॥
॥२२॥
Join Education Interational
For Personal & Private Use Only
wwwbar og