SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. गांतो आगंतूण मम दरिसणं देजासु, ण य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेइ-सुबहुं कालं किलि- परीषहाटोऽहं, सलिंगेणं चेव ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोईतो, पेच्छइ-ओहावेत, पच्छा तेण तस्स ध्ययनम् बृहद्वृत्तिः पहे गामो विउवितो णडपेच्छा य,सो तत्थ छम्मासे पेक्खंतो अच्छितो, ण छुहं ण तण्डं कालं वा दिवप्पभावेण ॥१३॥ Pएति, पच्छा तं संहरिउं गामस्स बहिं विजणे उज्जाणे छद्दारए सघालंकारविभूसिए विउत्पति संजमपरिक्खत्थं, दिहा तेण ते, गिण्हामि एसिमाहरणगाणि, वरं सुहं जीवंतोत्ति, सो एगं पुढविदारयं भणइ-आणेहि आभरणगाणि, सो भणइ-भगवं ! एगं ताव मे अक्खाणयं सुणेहि, तओ पच्छा गिहिजासि, भणइ-सुणेमि, सोभणइ-एगो कुंभ-४ |कारो, सो मट्टियं खणंतो तडीए अकंतो, सो भणइ १० कादागत्य मह्यं दर्शनं दद्याः, न च स आगतो व्याक्षिप्तचित्तत्वात् , पश्चात्स चिन्तयति-सुबहुकालं क्लिष्टोऽहं, स्वलिङ्गेनैवावधासावति, पश्चात्तेन शिष्येण देवलोकगतेनाभोगितः, पश्यति-अवधावन्तं, पश्चात्तेन तस्य पथि प्रामो विकुर्वितः नटप्रेक्षणकं च, स तत्र | |पण्मासान् प्रेक्षमाणः स्थितः, न क्षुधं न तृष्णां कालं वा दिव्यप्रभावेण वेदयति, पश्चात्तत् संहत्य प्रामाहिर्विजने उद्याने षड् दारकान् ॥१३३॥ सर्वालङ्कारविभूषितान् विकुर्वति संयमपरीक्षार्थ, दृष्टास्तेन ते, गृह्णाम्येषामाभरणानि, वरं सुखं जीवन्निति, स एकं पृथ्वीदारकं भणति-आनय आभरणानि, स भणति-भगवन् ! एक तावन्ममाख्यानकं शृणु, ततः पश्चात् गृहीयाः, भणति-शणोमि, स भणति-एकः कुम्भकारः, दस मृत्तिका खनन् तट्याऽऽक्रान्तः, स भणति RECASIC For Personal & Private Use Only www.jainelibrary.org Jan Education Internationa
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy