SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ * * उचराध कधा कारणमिच्छन् यदैकेन पुरुषादिना चपेटादिना परीषह उदीर्यते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य । परीपहा तदविवक्षया जीवेनासौ परीषह उदीरित इति वक्ति १, यदा बहुभिस्तदा जीवैः २, यदा अचेतनेनैकेन दृषदादिना ॥ ध्ययनम् बृहद्वृत्तिः जीवप्रयोगरहितेन तदाऽजीवन ३, यदा तैरेव बहुभिस्तदा अजीवैः४, यदैकेन लुब्धकादिना बाणादिनैकेन तदा जीवे॥७४॥ नाजीवेन च ५, यदा तेनैकेनैव बहुभिः वाणादिभिस्तदा जीवनाजीवैश्च ६, यदा बहुभिः पुरुषादिभिरेकं शिलादिक-| 15/मुत्क्षिप्य क्षिपद्भिस्तदा जीवैरजीवेन च ७, यदा तु तैरेव मुद्रादीन् बहून् मुञ्चद्भिस्तदा जीवैश्चाजीवैश्चेति ८ 'सङ्ग्रहे' सङ्ग्रहनाम्नि नये विचार्यमाणे जीवो 'वा' अथवा नोजीवो हेतुरिति प्रक्रमः, किमुक्तं भवति?-जीवद्रव्येणाजीवद्रव्येण या परीषह उदीर्यते, स हि "संगहियपिडियत्थं संगहवयणं समासतो बेंती"ति वचनात् सामान्यग्राहित्वेनैकत्वमेवेच्छति न पुनर्द्वित्वबहुत्वे, अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्व गृह्णाति तदा जीवद्रव्येण, यदा त्वचिद्रूपतया तदा अजीवद्रव्येण, व्यवहारे' व्यवहारनये 'नोजीय' इति अजीवो हेतुः, कोऽर्थः १-अजीवद्रव्येण परीषह|| उदीर्यत इत्येकमेव भङ्गमयमिच्छति, तथाहि-“वर्चइ विणिच्छियत्थं ववहारो सबदवेसुं" इति तल्लक्षणं, तत्र च 'विनिश्चित मित्यनेकरूपत्वेऽपि वस्तुनः सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते, तद्राहकोऽयम्, उक्तं च ॥७४ ।। १ संगृहीतपिण्डितार्थ संग्रहवचनं समासतो ब्रुवते ( आ० नि०) २ व्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु । * Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy