SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ || तिण्हपि णेगमणओ परीसहो जाव उज्जुसुत्ताओ। तिण्हं सद्दणयाणं परीसहो संजए होइ ॥७॥ II व्याख्या-'त्रयाणामपि' अविरतविरताविरतविरतानां न तु विरतस्यैव नैगमनयः 'परीपहः' क्षुदादिरिति, मन्यत इति शेषः, त्रयाणामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य च यथायोगं सकामाकामनिर्जराहेतोः सम्भवाद् , अनेकगमत्वेन चास्य सर्वप्रकारसङ्ग्राहित्वात् , 'जाव उज्जुसुत्ताउत्ति सोपस्कारत्वादस्यैवं यावजुसूत्रः, कोऽर्थः -सङ्ग्रहव्यवहारऋजुसूत्रा अपि त्राणामपि परीषहं मन्यन्ते, एकैकनयस्य शतभेदत्वेनैतद्भेदानामपि केषाञ्चित् परीषहं प्रति नैगमेन तुल्यमतत्वात् , 'त्रयाणां' त्रिसङ्ख्यानां, केषाम् ?-शब्दप्रधाना नयाः शब्दनयाः, शाकपार्थिवादिवत् समासः, तेषां-शब्दसमभिरूद्वैवम्भूतानां, मतेनेति शेषः, परीषहः 'संयते' विरते भवति "मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीपहा" (तत्त्वा० अ०९ सू०८) इति लक्षणोपेतनिरुपचरित परीषहशब्दवृत्तेस्तत्रैव सम्भवादिति गाथार्थः ॥ ७० ॥ द्रव्यद्वारमधिकृत्य नयमतमाह६ पढमंमि अट्ट भंगा संगहि जीवो व अहव नोजीवो । ववहारे नोजीवो जीवदत्वं तु सेसाणं ॥७॥ व्याख्या-'प्रथम' प्रक्रमानैगमनये अष्टौ भङ्गाः, स हि "णेगेहिमाणेहिं मिणइत्तीणेगमस्स नेरुत्ती" इतिलक्षणादने१ नैकैर्मानैमिनोतीति नैगमस्य निरुक्तिः (आ० नि०) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy