SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेषादिदर्शनात्, संवृतो वा सकलाश्रवविरमणात् , 'समकम् ' अन्यैः सह, न त्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा, अत्राह च-“साहवो तो चियत्तेणं, निमंतिज जहक्कम । जइ तत्थ कोइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ॥१॥'त्ति, गच्छस्थितसामाचारी चेयं गच्छस्यैव जिनकल्पिकादीनामपि मूलत्वख्यापनायोक्ता, उक्तं हि—'गच्छे चिय निम्माओ' इत्यादि, यद्वा 'समय'ति सममेव समकं-सरसविरसादिष्वभिष्वङ्गादिविशेषरहितं, सम्यग् यतः संयतः यतिरित्यर्थः, 'भुञ्जीत' अश्नीयात् 'जयंति यतमानः 'अप्परिसाडियंति परिसाटविरहितमिति सूत्रार्थः ॥ ३५॥ यदुक्तं 'यतमान'इति, तत्र वाग्यतनामाहसुकडंति सुपकंति, सुछिन्नं सुहडे मडे । सुनिट्टिए सुलद्वित्ति, सावजं वज्जए मुणी॥ ३६ ॥ (सूत्रम्) ___ व्याख्या-'सुकृतं' सुष्टु निर्वर्तितमन्नादि 'सुपक्कं' घृतपूर्णादि, 'इतिः' उभयत्र प्रदर्शने, 'सुच्छिन्नं' शाकपत्रादि 'सुहृतं' शाकपत्रादेस्तिक्तत्वादि घृतादि वा सूपविलेपिकादीनां, तथा 'मडे'त्ति प्रक्रमात् सुष्ठु मृतं घृतायेव सक्तुसूपादौ, तथा सुष्ठ निष्ठितमित्यतिशयेन निष्ठां-रसप्रकर्षपर्यन्तात्मिकां गतं, 'सुलट्टित्ति सर्वैरपि रसादिभिः प्रकारैः शोभनमिति, इतिः' एवंप्रकारार्थः, एवंप्रकारमन्यदपि सावयं प्रक्रमाद्वचो, वर्जयेन्मुनिः। यद्वा-सुष्टु कृतं यदनेनारातेः १ साधून ततः प्रीत्या निमन्त्रयेत् यथाक्रमम् । यदि तत्र कोऽपीच्छेत् तेन सार्ध तु भुजीत ॥ १॥२ गच्छ एव निर्मातः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy